SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य |+चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदशवैकालिक चूण. ॥ २८०॥ सिऊण 'अयं चिद्वेज्जा ण य रूवेस मणं करेज्जा' तत्थ जयं चिट्टे नाम तंमि गिहदुबारे चिडे, णो आलोयत्विगलाईणि, वज्जयेति अक्खेयं सोहयंतो चिट्ठेज्जा, मितं भासेज्जा णाम पुच्छिओ संजओ जयणाए एक्के वा दो वा बारे भासेज्जा, कारणणिमितं वा मासह, अणसणं वा पडिसेहयह, 'ण य रूयेसु मणं करे रूवं दायगस्स अण्णसिं वा दट्टणं तेसु मणं ण कृज्जा, ८ आचार ४ जहा अहो रूवं, जति नाम एतेण सह संजोगो होज्जत्ति एवमादि, 'एगग्गहणे गहणं तज्जाइयाण' मितिकाउं सदा रसा गंधा प्रणिधौः फासा गहिया, तेसुबि मणं णो कुज्जा । इदाणिं असावज्जसावज्जकहणे अकणत्थमिदमुच्यते- 'बहुं सुणेइ कन्नेहिं०' ।। ३५४ ।। सिलोगो, बहु णाम अणेगप्पगार भण्णह, तं च असावज्जं सावज्जं च तत्थ असावज्जे अत्थि ते अज्ज सुतं जहा तित्थगरो अमुर्ग देसमागओ, परवादी वा अज्झावरण वादिणा पराजिओ, अनुगनामधेयो वा साधू कत्थइ सुओ तस्लाई सगासे पव्बउकामो, दिद्वेषि अत्थि ते अज्ज कोवि संतुट्टप्पा साहू दिट्ठो जाणं परिलाभयामि, अहवा तमहं पज्जुनासिकामो आगओ, णिक्खमिउकामो वा, एवमादि असावज्जं पुट्ठो वा अपुट्ठो वा मासेज्जा, सावज्जं पुण सव्यप्यगारेण परिहरिज्जद, तं व सावर्ज हमं जहा कोइ पुच्छज्जा हे साहु ! किमेय घोसणिज्जं घोसिज्जति, एवमादि दिडेवि जहा तुमए राया अण्णेण परेण गच्छंतो दिडतो, मंसविकीओ वा मातंगा वा तित्तिरहत्थक्रया दिट्ठा, एत्थ उदाहरण-एक्को घीयारो उन्मामय बिलपाए समं मोगे झुंजतो दिडो एगेण साहूणा, लज्जिओ सो असि कद्देहिति ताणं मारेमि सो अग्गओ पंथं बंधिऊण अच्छड, आगओ तस्स ओगासं, भणिज अणेण भो साधु! अज्ज भर्मवेण किं दिई साहु?ि साहू भण-अहं भणियं 'बहुं सुणेहि कमेही, बहुं अच्छी हिं पिच्छ । न य दिहं अं सब्वं, भिक्खु अक्खाउमरिह || १|| ततो मारणज्झवसायाओ णियत्तो घीयारो, धम्मपरंतु शिक्तो य, जइ पुण [285] सावधा कथनं ॥ २८० ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy