SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य | +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदशवैकालिक चूर्णां आचार प्रणिधौ ॥२७९ ॥ ४ सव्यपरियारहिं उमस्थो सक्केह उवलभिउं, किं पुण जो जस्स विसयो १, तेण सव्वेण भावेण जाणिऊर्णति, संजय साधू 'अप्पमत्तो जए निच्चं 'ति तत्थ अप्पमत्तो जए नाम निद्दाकसायाईहिं पमादविवज्जओ अप्पमत्तो, जए नाम मणवयणकायजोगेहिं तेसिं सुद्धमाण रक्खणत्थं पयत्तमंतो, णिच्चं णाम सव्वं कालं, 'सविदि असमाहिए' नाम सद्दादिसु विसएस अपडिबज्झमाणो । इयाणि सुहुमाण धूलाण य जीवाणमणुपालणत्थमिदमुच्यते- 'ध्रुवं च पडिले हिज्जा०' || ३५१ ॥ सिलोगो, ध्रुवं धुव गाम जो जस्स पच्चुवेक्खणकालो तं तमि णिच्च पडिलेहिज्जा, जोगसा नाम सति सामत्थे, अहवा जोगसा णाम जं प्रमाणं मणितं ततो माथाओं ण हीणमहितं वा पडिलेहिज्जा, जहा जोगरत्ता साडिया पमाणरत्तित्ति वृत्तं भव तहा पमाणपडिलेहा जोगता भण्णइ, पायग्गहणेण दारुअला उपमट्टियपायाणं गहणं, कंबलग्रहणेण उन्नियसोत्तियाण सब्बेसि गद्दणं, सज्जाओ यसइओ भण्णइ, तमवि दुकालं तिकालं वा पडिलेहिज्जा, उच्चारभूमिमवि अणावायमसंलोयादिगुणेहिं जुतं गयमाणो गामनगरादिसु पडिलेहिऊण पाए पविसे, जाहे उच्चारभूमी ताद्दे पडिलेहिय पमज्जिय वा पविसिज्जा, तहा संधारभूमिमवि पडिलेहिय पमज्जिय अत्थुरेज्जा, तहा आसणमवि पडिलहिऊण उवविसेज्जति । किंच उच्चारं पासवर्ण० ॥ २५२॥ सिलोगो, उच्चारपासवण खेल सिंघाणगा पसिद्धा, जलिये नाम मलो, णो कप्पइ उबडेडं, जो पुण निम्काले पस्सेयो भवति, अण्णांम गिलाणादिकारणे मलत्थे के (ओ क ) रियो कीरद्द तस्स तं गहणं कयंति, एवं वा उरादी अनं वा सरीरावयवं आहारोव करणादि फासुयं ठाणं वा, 'पडिलेहिऊण परिद्ववेज्ज संजए' ति, एस उवस्सए विधी भणिओ । इदाणिं भिक्खागतस्स भण्णइ, तं० 'पविसितु परागारं ० ' ।। ३५३ || सिलोगो, अगारं गिद्द भण्णइ, परस्स अगारं परागारं साधू पविट्टो मोयण अभेसु वा कारणेसु पचि ... अत्र प्रतिलेखना आदि विधिः उपदर्शयते [284] प्रति लेखनादि * भिक्षागतविधिः ॥२७९॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy