SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [१] “दशवैकालिक”- मूलसूत्र - ३ ( निर्युक्तिः + भाष्य | +चूर्णि:) भाष्यं [१-४] अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा: [१], निर्युक्तिः [३८...९४/३८-९५], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णिः श्रीदशवैकालिक चूण १ अध्ययने ॥ २२ ॥ * भवइ, तं०-याघाइमं निव्वाघाइमं च तत्थ वाघाइमं नाम जो आउगं पहुष्प तमेच मला उचकमे सिंघवग्घतरच्छादि कारणेस वाव अभिदुओ वा पाओवगमणं करेह, एवं वाघातिमं निव्वाषा नाम सुचत्थतदुभयाणि गण्हिऊण अय्वोच्छित्तिनिमित्तं व बाएऊण तओ पच्छा जरापरिणयस्स भवइ, एयं निव्वाषाइमं इंगिणिमरणं णाम सयमेव उल्बत्तणपरियचणादीणि करेति च व्विहाहारविवज्जियं च परपडियरणविवज्जियं च इदाणिं भत्तपच्चक्खाणं तं नियमासपडिकम्मं, सपडिकम्मं णास उच्चचणः परियचणादीषि असद्दुस्स वा सन्धं कीरह, अणसणं समत्तं ॥ ऊमोयरिया णाम ओमभावो नाम, ऊति भवति, साय दुविदादब्वे भावे प तत्थ च्योमोदरिया उपकरणे भचे पाणे य तत्थ उपकरणे ताव एगवत्थधारित भत्तपणे मोदरिया नाम अध्पणा मुप्यमाणेण कवलेणं पंच विकप्पा भवति, तंजा-अप्पाहारोमोयरिया अबड्डोमोयरिया दुभागोमोयरिया प्रमाणोः मोदरिया किंचूणोमोयरिया इति, इयाणिं एतासि अप्पाहारअबदुभागप्रमाणकचूणोमोयरियाणं पंचण्डवि विभागो भ्राणितको, तत्थ चब्बीसं लंबणा पमाणजुत्ता ओमोदरिया, एसोमोदरिया चउत्थान, ताओ पण चातो जोमोदरिया विष अप्पाहारअवदुभागोमोदरियाणं निष्फखी भण्णा, पंचमा नामनिष्ठण्णादेव किंचूणोमोदरियचि भष्णति, एतेर्सि पंचण्डबि उम्रोदरियाणं निदरिसणं, तत्थ अप्पाहारोमोदरिया नाम जेण अप्पमरं कुच्छीए पुष्णं बहुतरं ऊपं, पमाणोमोयरियाए तिभागो, अबडोमोयरिया णाम पमाणजुचोमोदरियाए अवति वा अर्द्धति वा एगट्ठा, दुवामोमोदरिया णाम प्रमाणोमोदरियं तिहा हिंदि एगं भाग छऊण दो भागा गहिया हुभायोमोयरिया भवइ, पमाणोदरिया नाम बत्तीस कवला पुरिसस्स आहारो संपुष्णो, तस्स चउत्थो भागो छज्जिद, सेसा वउदीसं कवला पमाणजुत्तोमोदरिया भवर, किोमोरिया णास किंणो आहारोति वृत्तं [27] चाझेऽवमीदरिका ॥ २२ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy