SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक C गाथा ||१|| श्रीदश- ITणाम संजमतवसमग्गं संभोगियं तं चोदतस्स सैजमो भवइ, असंभोइयं चोदतस्स असंजमो भवद, पावयणं कर्ज काऊण चियत्ता पायेतपसि वकालिका वा से पडिचोयणचिकाउं तत्तो अण्णसंभोइयं चोदेंति, गिहियाण कम्मारंभे पमादपत्ताणं उबेहयंतस्स संजमो भवइ, वावारेतस्स 2 अनशनं चूर्णी असंजमा, अवहटुसंजमो नाम अइरेगोवकरणं विगिचिंतस्स संजमो भवइ, पाणजातीए य आहारादिसु विगिचंतस्स संजमो भवइ, असु१अध्ययन दोवगरणाणि य परिठवेंतस्स संजमो भवइ, पमज्जणासंजमो नाम सागारिए पाए अपमजंतस्स संजमो भवइ, अप्पसागारिए पाए ||२१|| पमज्जतस्स संजमो भवइ, मणसंजमो णाम अकुसलमणनिरोहो कुसलमणउदीरणं वा, वयसंजमो णाम असलवहनिरोहो कुसलबइ उदीरणं वा, कायसंजमो णाम आवस्सगाइजोगे मोत्तुं सुसमाहियपाणिपादस्स कुम्मो इब गुत्तिदियस्स चिट्ठमाणस्स संजमो भवह, उपकरणसंजमो णाम पोत्थएम घेप्पतएसु असंजमो भवइ, महद्धणमुछेसु य वत्थेसु, तर्सि चिवज्जणे संजमो, कालं पुण पड़च चरणकरणट्ठा अयोन्छितिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ । इदाणिं तवो, सो दुविहो-बज्यो अब्भतरो य, तत्थ पढम बझो भवइ पच्छा अब्भतरो, सीसो आह-केण कारणेण बज्झो अर्भतरो वा भण्णइ', आयरिओ आह-जम्हा मिच्छदिट्ठीहिवि यायरिज्जमाणो नज्जइ विवरीयग्गहणेण कृतित्थियादीहिवि कज्जइ तम्हा पो, अभंतरो पुण कज्जमाणो ण तहा पागडो भवइ तेण अभंतरो भण्णइ , तत्थ जो बज्झो सो छब्बिहो, जहा-अणसणं ऊणोयरिया भिक्खायरिया रसपरिचाओ कायकिलेसो RIसंलोणतत्ति, तत्थ अणसणं नाम न असिज्जह अणसणं, णो आहारिज्जइति पुत्तं भवति, तं च दुविह-इत्तिरियं आवकाहयं च, इच- + ॥२१ ॥ रिय णाम परिमितकालियं, तं चउत्थाउ आरद्धं जाव छम्मासा, आवकहियं जावजीवमेव, तं तिविध-पाओवगमणं होगाणहा मरणं भत्तपच्चक्ताणं च, तत्थ पाओगमणं णाम जो निष्पडिकम्मो पादउच्च जओ पडिओ तओ पडिओ चेव, तं च दुविहं | दीप अनुक्रम [26]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy