SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५०] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [ २७८- ३३४ / २९४- ३५० ], निर्युक्तिः [ २७१-२९३ / २६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदश ।।२६३ ।। काइ मेदो निययं पयोदो, पयोदो नाम पर्य-पाणीयं भण्णति तं पओ ददातीति पयोदो, अहवा बुट्टे बलाहए िवएज्जा, पवरसिओ कालिका बलाहगोत्ति वएज्जा, आह- कई पुण नभं वत्तव्यं १, भण्णइ- 'अंतरिक्खत्ति णं बूआ० ॥ ३३० ॥ सिलोगो, तत्थ नभं पण | अंतरिक्खति वा वदेज्जा, गुज्झाणुचरितंति वा तं अंतियं अतलिक्खं अभियं 'गुज्झणुचरियं' ति, मेहोवि अंतरिक्खो भण्णा, गुज्झमाणुचरिओ भण्णइ, महामाणवरायादि दद्दून रिद्धिमंतमालवेज्जा, भणियाणि अवयणिज्जाणि वयणिज्जाणि य । सब्वसंखेवो इमो, जहा- 'तहेब सावज्जणुमोअणीगिरा०' ।। ३३१ ।। वृत्तं, 'तहेब' चि जहा देहिलाषि अवयणिज्जाणि परिहरियवाणि वहा सावज्जणुमोअणी भासा ण भाणियच्या, इह सा सव्वपय तेण वज्जेयय्था, जहा सुद्नु हडो गमो, सुट्ट सेणा णिघातिया एवमादि, ओहारिणी णाम संकिपा, भणिय से नूणं भंते! मन्नामीति ओहारिणी मासा ?, आलावगो, परोवधातिणी नाम जीवोवपातसहिता, जीवए चा परो हालिज्ज सा परोवधाहणी ॥ किंच- 'से कोह लोह भय हास माणवो, न हासमाणो' तत्थ सेति साहुस्स विदेसो, तत्थ कोहो आदी लोभो अंते, आईअंतरगहणेण मज्झे वट्टमाणा माणमाया गहिया, भयहासगहणेण पेज्जादिदोसा गहिता, माणवा इति मणुस्सजातीए एस साहुघम्मोत्तिकाऊण मणुस्सामंतणं कयं, जहा हे माणवा ! अवि इतोऽवि मा अभास भासेज्जा, किं पुण कोहादीहिंति, इयाणि वक्कसुद्धीय फलं भण्ण, तंजहा- 'सबकसुद्धिं समुपेहिआ सुणी० ॥ ३३२ ॥ सिलोगो, 'सवसुद्धि' ति स इति साधुणो गिद्देसो, जहा कोइ सभिक्खू, एवं विविध वकसुद्धी, समं उबेहिया समुपेहिया, अहवा सकारी सोहणअत्थे वट्टर, सोहणं वक़्कसुद्धिसमं उबेहिया अहवा सगारो अतणो जिसे बहद्द, जहा अत्तणो वक्कसुद्धि समं उबेदिया समुपेहिया, 'मुणी' नाम मुणित्ति वा णाणिनि वा एगट्ठा, जा य गिरा दुट्ठा हेट्ठा भणिया, [268] भाषा विकारः •॥२६३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy