SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५० ] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [ २७८- ३३४ / २९४- ३५० ], निर्युक्तिः [ २७१-२९३ / २६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीदश ॥२६१॥ 'अप्परधे वा महग्घे वा०' || ३२३ || सिलोगो, अप्पर बहुअर्थ भण्णह बहुअग्धं अप्पम्धं भण्णइ, तं तु किणमाणो वा वैकालिक एयं मनेज्जा, तओ एवारिसे पणियडे समुप्पण्णे जमणवज्जं तं साहुणा वियाकरेयध्वं अहवा सव्यमेयं पण्णं णो वियाकरेयध्वं चूणौं ५ अहवा सव्वमेयं पण्णं अप्पग्धं किज्जमाणं विकिज्जमाणं पणियडे समुप्पण्णे अणवज्जं भवति, तंजहा- नाहं भंडमोल्लविसंस जाणामि, न वा इहं देमि, कयविक्कयविरयाणं किं अम्हाण एरिसेण वा परेणेति १, किंच- 'तहेवासंजयं धीरो० ॥ ३२४ ॥ सिलोगो, तहासदो पुव्वभणिओ, एवसहो पायपूरणे, ण संजतो असंजतो, धीरो पसिद्धो, तेण धीरादिगुणजुत्तेण साहुणा सो असंजओ न एवं वतव्बो, जहा एत्थ आस नाम उबेहाहि, तहा इत्थं एहि, इमं वा करेहि, एत्थ वा सुवयाहि, चिट्ठाहि वा किंचिकालं पच्छा गमिस्सखि, किंची अच्छाहि इय वयाहित्ति णो एवं भासेज्जा पण्णवं, किं कारणं १, अस्संजतो सव्वतो दोसमावहति चितो तचायगोलो, जहा तचायगोलो जओ छिवह ततो डहर तहा असंजओवि सुयमाणोऽवि णो जीवाणं अणुवरोधकारओ भवति, किं पुण जागरमाणोति । किंच- 'बहवे हमे असाह० ॥ ३२५ ॥ सिलोगो, तुत्थ साधू ताव चउग्विधो भवइ, तंजहा- णामसाहू ठवणसाहू दव्वसाहू भावसाहू य, नामठवणाओ गयाओ, दव्बसाहू घडपडाईणि साधयंतो दव्यसाहू भण्णइ, तहा वोडियणिण्डवगादि दब्बसाधू, जे णिव्वाणसाहए जोगे साधयंति ते भावसाधवो भण्णंति, तत्थ यहवे नाम बहवेत्ति वा अणेगेति वा एगहा, इमे णाम जे इसे इदाणिं पञ्चकखा आजीवगादि असाधवो भवति, तमेवंविधं साहुं साहुं णालवेज्जा, सो य भावसाधू इमेण सुत्तेणेव भण्णइ, तंजहा- 'नाणदंसणसंपन्नं० ' सिलोगो, नाणदंसणसंपन्नं संजमभावेसु जो रतो सो सुसाधू भण्णइ 'एवं गुणसमाउस' ति जो एतेहिं णाणादीहिं गुणेहिं समाउसो भवति, समाउत्तो नाम सोभणेण [266] भाषा धिकारः ॥२६२॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy