SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२७८ वृणा ३३४|| श्रीदशजहा- कस्स एतं वत्थं ! कि तब उदाहु ममत्ति, तत्थ सम्भावओ अयाणमाणेण वत्तव्यं, जहा-च याणामिति, एवं भाषाबैंकालिकाताव अणवधारिए अस्थे भणियं । इदाणि जो निस्तंकिओ अत्थो तत्थ मण्णा-'संकियं वा पडप्पन्नं ' ति, जं संकियं पडप्पाने । धिकार काले तमवि णी भाणियव्वं जहा ' एवमेअं' ति, पडुप्पण्णगहणेण अतीतणागएसुवि कालेसु संकियं तं न क्त्तव्यंति । इदाणि एतेसु कालेसु जमेगंतण उवधारियं भवइ, तत्थ का पडिवत्ती, भण्णइ--'तहेवाणाग अळू०' । सिलोगो, तहेवत्ति जहा हेट्ठा ॥२४९।। 18 भणियं एवमणागयकालिय अण्णं वा तीतमढे उवधारियं जाहे भवइ ताहे भासेज्जा-एवं एतंति, पड़प्पनमवि निस्संकियं जाहे | | भवति ताहे भणेज्जा जहा 'एवमे अं' ति, जे पुण संकियमेव अप्पंतरितमितिकाउंण वत्तव्वंति, आह-अवधारितनिस्संकि याण कोई पइविसेसी, आयरिओ भणइ-अवधारियमुबलद्धं ण सध्वप्पगारेण, निस्संकियं जं सबप्पगारेहि उपलद्धं, थोवथोवाए 8 निद्देसे णाम अतिकंतवट्टमाणीणमणागयं वा अत्थं हियए ठाविय दिसेज्जा । किंच-तहेव फरुसा भासा.' ॥ २८८ ॥ हासिलोगो, जहा दोसपरिहरणनिमित्तं थोषधोवाए निहिसियध्वं, तहेव जा फरुसा भासा सा दोसपरिहरणनिमित्तमेव न वक्तव्या, 'फरुसा'णाम हबज्जिया, जीए भासाए भासियाए मुरुओ भूयाणुवघाओ भवइ, सा 'गुरुभूओवघाइणी' जहा दासो। एसोनि, सो तत्थ कुलपुत्तओत्तिकाऊण संजोगं कुल पुत्तेहिं समं करेयाइओ, तेण य साधुणा पुढेणऽपुढेण वा मणिओ होज्जा, पू ताहे सो तत्थ मारेज्जेज्ज वा, एवमादि सच्चावि भासा ण बत्तबा जाए भासाए पावगमो भवति, किमंग पुण मोसंति, सोय पाव-1 ॥२४९॥ गमी इहलोइओ पा होज्जा, पारलोइओ बा, तत्थ इहलोइआ ताव अयसादि दोसा भवंति, पारलोइयावि जम्ममरणादी दोसा18 साभवति । किं च तहेव काणं काणति ॥ १८९ ।। सिलोगो, मिष्णक्खोऽवि काणो न माणियन्यो, किमंग पुण पुफियरखोद दीप अनुक्रम [२९४३५०] [254]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy