SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२७८ चूणों ३३४|| श्रीदश- छतीत्येवं विगृह्य सनः अनुवन्धलोपः आर्द्धधातुकस्येवलाद' रिति (पा. ७-२-३५) इटू प्राप्तः । एकाजनुपदेशेऽनुदात्ता- भाषावेकालका दिति (पा. ७.२-१०) प्रतिषिद्धः, 'सन्यङो' रिति (पा.६-१-९) द्विवचनं, शशक अत्र लोपोऽभ्यासस्य, तिप वर्तमाना, धिकार 'सनि मीमाधुरभलभशकपदपदामच इस्' इति (पा. ७-४-५४) शकारस्य अकारस्य इस् आदेशो भवति, अस्य सलोपश्च, सकार उच्चारणार्थः, इको 'आदेशप्रत्ययो रिति (पा. ९-३-५९) सकारस्य ककारः परगमनं शिक्षे इति स्थिते 'सप्तम्यधिकरणे' इति ॥२४४॥ (पा.२-३-३६) सप्तमी, तस्या एकवचनं डि, इन्कारलोप 'आद् गुण' इति (पा.६-१-८१) गुणो भवति 'एकच पूर्वपरयो।' एकारः, शिक्षे, दोत्ति संख्या, सा य इमा सच्चा असच्चामोसा य, एतासि दोण्हं विणयं सिक्खेज्जा, विणयो नाम किमेताण दोहवि बत्तव्य |ज भासमाणो धम्म णातिकमद, एसो विणयो भण्णइ, सिक्खेज्जा नाम सबप्पगारहि उपलभिऊण दो विसुद्धाओ भासेज्जा, दोन भासिज्जा सब्वसो' ति बितियततियाओदोवि सव्वावस्थासु सब्बकाल नो भासेज्जा । इगाणि सो विणओ भण्णइ. |जा असच्चा अवत्तम्चा, असच्चामोसा सच्चा य अवत्तब्दा, सच्चामोसा अजा मुसा । जा अ युद्धेहिं नाइमा, न त भासिज्ज पनव्वं ।। १७९ ॥ 'जा अ' इति अणिद्दिड्डा 'अव्वत्तव्वा' पुन्वभणिया, ण वत्तव्वा सावज्जत्ति चुत्तं भवइ, ते अवत्तव्वं मोसं सच्चामोसं च, एयाओ तिणिवि, चउत्थीवि जा अ बुद्धेहि गाइबागहणणं असच्चामोसावि गहिता, उकमकरणे मोसावि गहिता, मा एवं बंधानुलोमत्थं, इतरहा सच्चाए उवरिमा भाणियच्या, गथाणुलोमताए विभात्तिभेदो होज्जा बयणभेदो बसु(थी पुमलिंग ॥२४४॥ लाभेदों व होज्जा अत्थं अमुंचतो, जा य युद्धहऽणाइण्णा ण तं भासज्ज पण्णवं, तो तासिं चउहं भासाणं वितियततियाआ नियमाल IMIन वतन्याओ, पढमचउत्थीओ जा य हेहष्णाइण्णन्ति, तत्थ 'बुद्धा' तित्थकरगणधरादी तेहिं णो आइण्णा अणाइण्णा, अणा दीप अनुक्रम [२९४३५०] Sex [249]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy