SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२७८ ३३४|| दीप अनुक्रम [२९४ ३५० ] "दशवैकालिक" - मूलसूत्र-3 (निर्युक्तिः + भाष्य | + चूर्णि:) (निर्युक्तिः+|भाष्य|+चूर्णिः) अध्ययनं [७], उद्देशक [-] मूलं [१५] / गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१-२९३ / २६९-२९२], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूण ॥२४३॥ - " बिसेसणे, किं विसेसग्रह ?, जश चउरो भासाओ मोसूण अष्णो वायागोयरो गत्वित्ति एवं विसेसयति, 'भाष व्यक्तायां वाचि' भ्रातुः अस्य धातोः 'अः प्रत्यया 'दित्यनुवर्तमाने 'गुरोश्च हल' इति अकारः, प्रत्ययः, स्त्रीविवक्षा, वर्त्तमाने चक्षिं, ख्याङ् आदेशः, ङ्कार उच्चारणार्थः, अनुबन्धलोपः, 'युवोरनाका' विति अनादेशः, अकः सवर्णे दीर्घः' (पा० ) इति दीर्घत्वं, परिसंख्यानं, परिसंख्याय नाम परिजाणिऊण, ज्ञा अवबोधने धातुः अस्य धातोः प्रपूर्वस्य षिद्भिदादिभ्यः इत्यनुवर्त्तमाने 'आतश्चोपसमें' इति अदप्रत्ययः टकार उच्चारणार्थः, 'आतो लोप इटि च क्ङिति चे' ति आकारलोपः, [ अनुस्वारस्य ] स्त्रीविवक्षायां अजाद्यतष्टापि ति टापू प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्णे दीर्घत्वं प्रज्ञा बुद्धिरभिधीयते सा जस्स अस्थि सो पण्णवं प्रज्ञावतु इति स्थिते प्रथमैकवचनं सु, उकारः उच्चारणार्थः 'उगिदचां सर्वनामस्थानेऽधातो:' ( पा. ७-१-१० ) इति नुम् मकार उच्चारणार्थः, 'नथापदान्तस्य झली ' ( पा. ८-३-२६ ) त्यनुस्वारः, अनुस्वारस्य यपि परसवर्णः परगमनं च 'ल्यान्भ्यो दीर्घात् सुतिस्यपृक्तं हलि'ति सुलोपः, 'संयोगान्तस्य लोपः' ( पा. ८-२-२३) नोपधाया ' इति (पा. ६-४-७) दीर्घत्वं स प्रज्ञावान् तेन बुद्धिमता, एताओ चचारि भासाओ य परिगणऊण दोन्हं द्वि सर्वनाम चिनाभिधायी 'कर्तृकरणयोस्तृतीये' ति ( पा. २-३-१८) तृतीया विभक्तिः, तस्या द्विवचनं स्यात्, त्यदाद्यमिति ( त्यदादांनामः पा. १२-१०२ ) इकारस्य अकारः सुपि चे 'ति ( पा० ७-३-१०२ ) दीर्घत्वं, द्वाभ्यां ' अय वय नय तय गतौ ' नय धातुः, तस्य धातोः विपूर्वस्य पुंसि संज्ञायां घः प्रायेणेति ( पा० ३-३-११८ ) घप्रत्ययः अनुबन्धलोपः, विनयनं इति विनयः, दोघं विनयं 'सिक्खेज्ज ' ति 'शक्ल शक्ती' धातुः अस्य ' धातोः 'कर्मणः समानकर्तृकादिच्छायां (पा. ३-१-३) सन् प्रत्ययः, शक्तमि " 4 [248] भाषा धिकारः ॥२४३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy