SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत पर्याप्ता सूत्रांक [१५...] गाथा ||२७८ पयोप्समापे भीदवा-दागाहाहि भण्णइ, तं- 'आमंतणि' ।। २७८ ।। गाथा, 'अणभिग्गहिआ भासा || २७९ ।। गाथा, तस्थ 'आमंतणि' बैकालिक जहा हे देवदत्त। एवमादि, आणवणी णाम जो जस्स आणत्तियं देह सा आणवणी भवति, जहा गच्छ, पच पठ, कुरु, मुख पूर्णी एवमादि, जायणि मग्गणी भणति, यथाऽस्माकं भिक्षां प्रयच्छ एवमादि, पुच्छणी जहा कओ आगच्छसि', कत्थ वा गच्छ७वाक्य | सित्ति, तथा-'कतिविधाण भैते! जीवा पण्णता' एवमादि, 'इच्छाणुलोमा नाम जहा केणइ भणिया जहा साधुसगासं शुद्धि अ. गंतव्बंति, ततोऽसौ भणति-ता सोभणं भवइ गच्छामो इन्चेवमादि, 'अणभिग्गहिया' णाम जा मासा अत्यं अभिगेण्हिऊण: केवलं वायमिसमेव उदाहरिज्जति जहा डित्थो डवित्थो अमट्टो पार्थेन इति, अहवा-ऊससियं नीससियं निच्छूटं खासियं च ॥२३९॥ छीयं च । णिस्सिघियमणुस्सारं अणक्खरं छेल्लियादीयं ॥१॥ जा पुण. भासा अत्थं अभिागिज्य भासिया सा अभिग्गहिया, जहा घयं रसं एवमादि, संसयजयणी णाम जहा सेन्धवमाणहित्ति भणिए ण णज्वइ किं तावत्पुरिसो सिंधयो आणतब्बो उदाहु लवणं आसो वा एवमादि, बोयडा नाम जा पगडत्था, भावियत्थत्ति बुतं भवइ, जहा एस भाया देवदत्तस्स एवमादि, अब्बोयडा नाम जा सोतारेहि भासिज्जमाणा ण संविज्जइ जहा बागाणं एवमादि, एवमसच्चामोसाधारसविधा गता। इयाणि 'सच्चाविअसादुविधा' ।। २८० ।। गाथा, जा एसा दुविधा चउविधावि भासा भणिया सा सव्वावि दुविथा भवइ, तं०-पाजत्तिगा अपज्जसिगा य, तत्थ आदिल्लियाओदोणि पज्जत्तिगाओ. इतरा दोवि अपज्जत्तिगाओ, पज्जत्तिगाणाम जा अवहारिउं सक्कही जहा सच्चा मोसा चा, एसा पज्जत्तिगा, जा पुण सच्चावि मोसावि दुपक्खगेवि सा न सक्कर विभावर्ड जहा एसा सच्चा मांसा वा, अओ सा अपज्जत्तिमा भण्णइ, जहा समइए सच्चामोसा अवहारेउं न सक्कड़ तहा असच्चामोसावित्ति साऽवि अपज्जचा CAMEREKes ३३४|| दीप अनुक्रम [२९४३५०] ॥२३९॥ [244]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy