SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५], नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||१६०२०९|| श्रीदश-1 जम्मि भायणे असणादिदा सो पडिग्गहो, 'लिह आस्वादने' धातुः, अस्य धातोः संपूर्वस्य 'अलखखोः प्रतिषेधयोः प्राक्क्त्वे'त्य-11 उद्देशः२ वकालिका(पा. ३-४-१८) नुवर्तमाने 'समानकर्तृकयोः पूर्वकाल' (पा. ३-४.२१) इति क्या प्रत्ययः, ककारः 'किङतिचे ति (पा.१-१-५)त चूणों | गुणवृद्धिप्रतिषेधार्थः, 'हो' इति (पा. ८-२-३१) हकारस्य ढकारः 'झषस्तथो धोऽधः' इति (पा.८-२-४०) तकारस्य धकारः। ६० | 'पटुना टु'रिति (पा. ८-४-४१) ष्टुत्वेन धकारस्य ढकार', 'ढोढे लोप:' इति (पा. ८-३-१३) ढकारस्य लोपः, 'दलीपे । ॥१९२|| पूर्वस्य दीर्घोऽण' इति (पा. ६-३-१११) दीर्घत्वं, समेकीभावेन लीदत्वा इति 'प्रादय' इति (पा.१-४-५८) समासः | । 'गतिकारकोपपदानां कृद्भिः समासवचन मिति (पा. ६.२-१३९) 'सुपो धातुप्रातिपदिकयो रिति (पा. २-४-७१) सुचलक, अकृतम्यूहाः पाणिनीयाः कार्य दृष्ट्वा प्रतिनिवर्तत इति निमित्ताभावे नैमित्तिकस्याप्यभावः, संलिह इति स्थिते 'समासे नश्पूर्व । त्वो ल्यापति (पा. ७-१-३७) क्वाप्रत्ययस्य ल्यपू आदेशः, पकारः पूर्ववत्, लकारः लिहतिप्रत्ययात्पूर्व उदाचा, परगमन, संलिध, तं पडिग्गहं सलिहिता नाम पदेसणीए भत्तावयवाणमसेसाणं वयणे पक्खेबो, 'लिप उपदेहे' धातुः, अस्य धातोः भावे | (पा. ३-३-१८) घञ्प्रत्ययः अनुबन्धलोपः पुगंतलघूपधगुणपरगमनानि, लिप्यते तस्य लेपः, लेवमायाए नाम जाव लेपदेशावसेस ताव संलिहेज्जा, यम उपरमे धातुः, अस्य धातोः सम्पूर्वस्प 'तक्तवतू निष्ठे'ति (पा. १-१.२६) क्तप्रत्यया, ककारः 'किकति चेति (पा.१-१-५) विशेषणार्थः, 'अनुदान.पदेशवनतितनोत्यादीनामनुनासिकलोपो झलि कितीति (पा.६-४-३७) | अनुनासिकान्तस्य झलि किरुति परतः अनुनासिकस्य लोपो भवति, परगमनं, संजओ नाम अप्पमत्तो, दुष्टो गन्धः दुर्गन्धः अशी- IAL॥१९२॥ भनः अग्रीतिकरः अमनोज्ञो, दुर्गन्धं च सुगन्ध वा, सर्वशब्दो अशेषवाची, सर्व प्रातिपदिक, नपुंसकविवक्षायां सु 'स्वमोनपुसका दीप अनुक्रम CARRIER [१७६ २२५] [197]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy