SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति: [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||६०१५९|| श्रीदश- बकालिक चूणों. आलोच विधिः ॥१८८|| चो एसत्ति, तम्हा हत्थेण अप्पसागारियं गहेऊण एगतमवक्कमेज्जा 'गंतमवकमित्ता' ॥१४५ ॥ सिलोगो, जाहे एग- तमवतो ताहे निरुवरोहे अवगासे पडिलेहिय पमज्जिय अचित्ते घडिले जयणाए पडिवेज्जा, जई अतिच्छिउंकामो विस्समणहूँ | ताहे इरियाए पडिक्कमेइ, किंच-जत्थ परिदृविज्जह तत्थ हत्थसयभंतरे पडिकमियध्वं । इदाणिमागतस्स समुद्दिसंतस्स विधी भण्णइ- 'सिआ य भिक्खू इच्छिज्जा ॥१४६ ॥ सिलोगो, कयाति तस्स साधुणो चित्तं भवेजा उवस्सए गंतूणं भोक्खामि, तओ'सपिंडपातमागम्म' सह पिंडवाएण पडिस्सयं गतूण, उंडयं ठाणं भवइ, तं पडिलेहइ, तत्य विहिणा ठाविऊण भत्तपाणं पडिलोहिता- 'विणएणं पविसित्ता ॥ १४७ ।। सिलोगो, विणओ नाम पविसंतो णिसीहियं काऊण 'नमो खमासमणाणं' ति भणंतो जति से खणिओ हत्थो, एसो विणओ भण्णइ, एतेण विणएण सो मुणी पविसिऊण गुरुसगासे ठाणं ठाइउं, इरियावहियमादाय णाम जाहे गुरुसगासमागओ ताहे पडिकमामि इरियावहियाए विराहणाए० तत्थ अरहं उच्चारेत्ता काउस्सगं ठिओ- 'आभोइत्ताण' ॥१४८॥ सिलोगो, आभोएत्ताण णाम णाऊणं, जो अइआरो कओ तमतियार अहहा कम तमि काउस्सग्गे ठितो हियए ठविज्जा, सो य अतियारो साधुणो गमणागमणे पहुच होज्जा भवपाणे वा घेप्पमाणे, जो है अतियारो तमणुचिसेऊण उस्सारेइ, ताहे 'लोगस्सुज्जोयगरं कडिऊण तमतियारं आलोएइ, तं च इमेण पगारेण आलोएज्जा । उज्जुप्पन्नो०॥ १४९ ॥ सिळोगो, उज्जु पण्णा तस्स सोऽयं उज्जुप्पण्णो, अणुचिग्गो णाम ण नीयं तुरिय वा आलोएइ, दा अन्वक्खित्वेण चेतसा नाम तमालोर्यतो अण्णेण केणइ समं न उल्लावद, अवि वयणं वा अमस्स न देई, ततो बंदिचा जं जहा गहियं तं तहा एव हत्थं चा मर्ग वा बावारं वा आलोएइ 'न सम्ममालोय.॥१५०॥ सिलोगो, जाहे आलोइयं भवा KIECCECRECCC CERIA दीप अनुक्रम [७६ ॥१८८॥ १७५] | अत्र गौचरी-आलोचना विधि: दर्शयते [193]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy