SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||६० १५९ || दीप अनुक्रम [७६ १७५] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [५], उद्देशक [१] मूलं [१५] / गाथा: [ ६०-१५२/७६- १७५] निर्युक्तिः [२३१-२४४/२३४-२४४] भष्यं [ ६१-६२ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूण ५ अ० ॥ १८७॥ - 4 चहियाए पडिकमेज्जा । इदानीं भोषणविही भण्णह, तं च भोषणं गोयरे वा होजा सष्णियस्स वा तत्थ गोयरे जहा 'सिआ अ गारग्गगओ० ' ॥ १४९ ॥ सिलोगो, जो य सो गोयरग्गगओ भुजइ सो अनं गामं गओ वालो बूढो छाआलू खमओ या अहवा तिसिओ तो कोई विलंबणं काऊण पाणयं पिवेज्जा, एवमादि, इच्छेजा नाम अभिकंखेज्जा पढमालियं काउं, तं पुण अण्णसाधुउबस्स गऽसतीए कुट्टए भित्तिमूले वा समुदिसेज्जा, कोहओ नाम बडुमढ़ो सुनओ, एवमादि, भिती नाम कुठो कुट्टो, एवमादि, तथा फासूर्य अप्पपाणप्पवीयादि, तं च चक्खुणा पडिलेहेज्जा, भुज्जो रयहरणादिणा पमज्जित्ता तत्थ ठायंति, किं च अणुन विन्तु मेहावी० ' ॥ १४२ ॥ सिलोगो, तेण तत्थ ठायमाणेण तत्थ पहु अशुभवेयच्वो धम्मलाभो ते सांवगा ! एत्थ अहं मुहुचागंमि विस्समामि ण य भगयति जहा समुद्दिस्सामि आययामि वा कोउरण पलोएहिंति तेण य भत्तपाणं पडिलेहिता तारिसे पडिच्छपणे संबुडे ठातियन्वं जहा सहसाच न दीसती, जहा य सागारियं दूरओ जं न पासति तहा ठातियवं हत्थगं मुहपोत्तिया भण्णइति तेण इत्थएण सीसोवरियं कार्य पमज्जिऊण साधुणा भुंजियां किं - 'तत्थ से अंजमाणस० ॥ १४३ ॥ सिलोगो, जइ तस्स साहूणो तत्थ भुंजमाणस्स देसकालादणि पडुच्च गहिए मंसादीए अनपाणे अट्टीकंटका वा हुज्जा इयरंमि वा अमपाणे तणं कई सकरा वा हुज्जा ' अनं वाचि तहाविहं' पयरककड़गाइवि हुज्जा ' तं उक्खिचित्तु ॥ १४४ ॥ सिलोगो, तं अद्विगादि इत्यादिणा णो उक्खिविऊण णिक्खिवेज्जा, असिज्जते जेण तं आसयं, तं च मुहं तेण आसएणावि ण छड्डेज्जा, ताणि य अजयणाए खिविज्जमाणाणि जत्थ पद्धति तत्थ पाणविराहणा होज्जा, मुहेण छड़ेजा तस्स सत्तधायो भवति वाउकायसंघट्टो य, तणकट्टाईणि घेत्तृण मतिमा यिए दट्टण कोइ भणेज्जा एतेहिं चैव वह्निकरेहि " 3 , ••• अत्र भोजन - विधिः दर्शयते [192] भोजनविधिः ॥ १८७॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy