SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||६० • चूणी. १५९|| श्रीदश KI मियं नाम अणुमायं, परकमे नाम पविसेज्जा, किंच-तत्व पडिलेहेज्जा' सिलोगो, (८४-१६८) तत्थ तत्तियाए मियाए | बैकालिक भूमीए उपयोगो कायब्बो पंडिएण, कत्थ ठातियच्चं कत्थ न बत्ति, तत्थ ठातियध्वं जत्थ इमाई न दीसंति, आसिणाणस्सा संलोयं परिवज्जए, सिणाणसंलोगं बच्चसंलोग व, तत्थ आसिणाणं णाम जंमि ठाणे अविरतिया अविरतगा वा पहायति, सलांग ५ अ० जत्थ ठिएण हि दीसति, ते वा तं पासति, तत्थ आयपरसमुत्था दोसा भवंति, जहा जत्थ अम्हे ण्डाओ जत्थ य मातिवग्गो अम्हं पहायइ तमेसो परिभवमाणो कामेमाणो वा एत्थ ठाइ, एवमाई परसमुत्था दोसा भवंति, आयसमुत्था तस्सेव हायंतिओ ॥१७७॥ अबाउडियाओ अविरतियाओ दट्टण चरित्तभेदादी दोसा भवंति, वचं नाम जत्थ चोसिरंति कातिकाइसन्नाओ, तस्सवि सलांग, यज्जेयष्यो, आयपरसमुत्था दोसा पवयणविराहणा य भवति, तम्हा संलोगं आसिणाणवच्चाणं परिवज्जेज्जा। किंच- 'दगमाट्टय' सिलोगो (८५-१६८) दर्ग पाणिय, मट्टिया अडवीओ सचित्ता आणीया, आदाणं नाम गहणं, जेण मग्गेण गंतूण दगमट्टियहरियादीणि घेप्पति तं दगमडियआयाणं भण्णइ, तं च विवजेजा, वीयाणि वीहिमाइणि, हरियग्गहरेणं सब्बे रुक्वगुच्छाइणो| घणप्फइविसेसा गहिया, एताणि दगमट्टियाईणि गिहदारे ठियाणि पविजेतो चिट्ठजा, सबिदियसमाहितो नाम नो सहरूबा-17 | इंहिं अक्खिनो, एवं तस्स कालाइगुणसुद्धस्स अणिट्टकुलाणि वजेंतस्स चियत्वकुले पविसंतस्त जहोवदिढे ठाणे ठियस्स आयसमुत्था दोसा बजेतस्स दायगसुद्धी भण्णइ । 'तत्थ से चिट्ठमाणस्स' सिलोगो (८६-१६८) तत्थति तीए मिताए भूमीएल॥१ से 'चिनिद्देसो दगमडीयादीणि परिहरंतो चिट्ठह तस्स निदेसो, आहरे नाम आणेजा, पाणगं भोयणं च पसिद्धं चेव, अक-15 प्पियं न इच्छेज्जा, जं पुण बापालीसदोसपरिसुद्धं तं कप्पियं पडिग्गहेज्जा । किंच-'आहरती' ति मिलोगो (८७-१६८) RECSCRIGARELCACHECK दीप अनुक्रम [७६ १७५] [182]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy