SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश- कालिक चूर्णी ४ अ० ॥१५५॥ D भिंदाविज्जा, तहा अपि आलिहतं वा जाव मिदंत वाण समणुजाणेज्जा जावज्जीवाए विविहं तिविहेण मणसा वयसा कायसा अकायः तस्स भते । पटिकमामि निंदामि गरिहामि जाब बोसिरामि ॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वाराओवा मुत्ते वा जागरमाणे | है वा जाव परिसागओवा' इमं परिहरेज्जा'से उदगं वा' 'से'त्ति जो सो आउकाओ हेड्डा भणिओ तस्स निदेसो, उदगग्गहणेण* भामस्स आउक्कायस्स गहणं कयं, उस्सा नाम निसि पडइ, पुचण्हे अवरण्हे वो, सा य उस्सा तेहो भण्णइ, हिम लोगपसिद्ध, जो सिसिरे तुसारो पडइ सो महिया भण्णइ, करगा लोगपसिद्धा, हरतणुओ भूमि मेत्तूण उवइ, सो य उखुगाइसु तिताए भूमीएल ठविएसु हेट्ठा दीसति, अंतलिक्खपाणियं सुद्धोदर्ग भण्णइ, जे एतेसिं उदगभेएहिं विंदुसहियं भवइ तं उदउल्लं भन्नइ, ससिणिद्धं जं जन गलति तितयं तं ससणिद्धं भण्णइ, एतेहिं उदउल्लससणिद्धेहिं अणुगत कार्य वा बत्थं वा णामुसेज्जा, आरसणं नाम ईपत्पर्शनं |3|| आमुसनं अहवा एगवार फरिसणं आमुसणं, पुणो पुणो संफुसणं, इसि निपीलणं आपीलणं, अच्चस्थं पीलणं पवीलणं, एगं वारं जद VIअक्खाइ, ते बहुवारं पक्खोडण, इसित्ति तावर्ण आतावणं, अतीव तावणं पतावण, एवं ताव सर्व णो आमुसाईणि करेज्जा, जहा ४ सयं न करेज्जा तहा अण्णेणावि नामुसावेज्जा जाब न पयावेज्जा, तहा अण्णंपि आमुसंतं वा जाब पयावंत वान समणुजाणेज्जा है जावज्जीवाए तिविईतिविहेण बोसिरामि ।। ||१५५॥ 'से भिक्खू वा भिक्षुणी संजतविरतपडिहतपच्चक्खायपावकम्मे जाव परिसागओ वा इमं परिहरेज्जा 'से अगणिं वा' (१२-१५३ ) 'सेति निदेसे पट्टति, जो जो अगणिकाओ देवा भणिओ तस्स निदेसो, अगणी नाम दीप अनुक्रम [३२-७५] [160]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy