SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [४], उद्देशक , मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीदश प्रत सूत्रांक [१-१५] गाथा ||३२५९|| ४ अ० 1-% ॥१५४॥ JI इदार्णि जयणा भण्णइ-से भिक्खु वा भिक्खुणी वा'(१०-१५१)मृतं उच्चारेयव्यं, 'से'त्ति निदेसे, किं निहिस्सति?, म.पृथ्वीकायः जो तेसु महब्बएसु जहोवइसु अवडिओ से भिक्खू वा मिक्सुणी वा इति, संजओ नाम सोभणेण पगारेण सत्तरसविहे संजमे अब-दा डिओ संजतो भवति, विरओ णामऽणेगपगारेण बारसबिहे तवे रओ, पावकम्मसहो पत्तेयं पत्तेयं दोमुवि वट्टइ, तं०-पडिहयपावकम्मे | पच्चक्खायपावकम्मे य, तत्थ परिहयपावकम्मो नाम नाणावरणादीणि अट्ठ कम्माणि पत्तेय पचेयं जेण हयाणि सो पडिहयपायकम्मो, पच्चक्खायपावकम्मो नाम निरुद्धासबदुवारो भण्णति, अहया सव्वाणि एताणि एगडियाणित एवंगुणसंपण्णेण भिक्खुणा भिक्खुणीए वा दिवसओ जागरमाणण राईए निद्दामोक्खं कुव्यमाणेण सेसं कालं जागरमाणेण कारणिएण या एगेण परिसामणुग-I ६ एण बाजं दाणि भणिहिति तं ण कायवं, 'से पुढविवा' जो सो पुढविकायो हेट्ठा भणिओ तस्सेयं गहणंति, तत्थ पुढविग्गहणेणं पासाणलेठुमाईहि रहियाए पुढवीए गहणं भित्ती नाम नदी भाइ, सिला नाम विच्छिण्णो जो पाहाणो स सिला, लेलु। लेछुओ, सरक्खो नाम पंस् भण्णाइ, तेण आरण्णपंसुणा अणुगतं ससरखं भण्णाइ, ससरक्खं वा वत्थ पुढविकायं विराहइत्ति-ol काऊण सहत्षेण, 'सेचि निदेसे पुज्वमणिए भिकाजू वा भिक्खुणी वा, हत्थो पायो अंगुली य तिण्णिवि कंठाणि, सलागा पडि-11 याओ तैवाईणं कहूँ पसिद्धमेव कलिंचं कारसोहिसादीणं खंड, सलागाहत्यओ बहुपरिआयो अहवा सलागातो घडिल्लियाओ। तासि सलागाणं संघाओ सलागाहत्थो भण्णति, एतेहिं पुढविस्काइयाणं ण आलिहेज्जा, नकारो पंडिसेहे बट्टइ, किं पडिसेइयइ, हत्थादीहिं पुढवीए आलिहणादीणि, आलिहणं नाम इसि, विलिहणं विविहेहि पगारहिं लिहणं, घट्टणं बहूर्ण, भिंदण दुदा वा ॥१५४॥ तिहा बा करणंति, एवं ताव संयतो आलिहणादी ण करेज्जा, जहा सयं न करेज्जा तहा अण्णणवि णालिहावेज्जा जाव न दीप अनुक्रम [३२-७५] ... अत्र 'जयणाया:' स्वरुपम् दर्शयते [159]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy