SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ||32 ५९|| दीप अनुक्रम (३२-७५] ... "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) (निर्युक्तिः+|भाष्य|+चूर्णिः) अध्ययनं [४], उद्देशक [H] मूलं [१-१५] / गाथा: [ ३२०५९/४७-७१] निर्युक्तिः [ २२०-२३४/२१६- २३३] भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूण ४ अ० ॥ १५०॥ - महग्घमुलं वा अप्पेण अश्षेण राउलमंडीए किणइ अहवा जं अदिनं गण्हह तं अप्यग्धं वा महग्धं वा होज्जा, तं च अदिष्णादाण कोई दुव्यओ गेण्हेज्जा नो भावओ? मावओ गेण्हेज्जा नो दुब्बओर दब्बओवि भावओवि३ एगे नो दध्वओ नो भावओो४, तत्थ दन्तओ नो भावओ जहा तणकट्ठादणि कोई साहू अरतदुट्टो अणणुण्णविठण गेण्हेज्जा तस्स दब्बओ अदिण्णादाणं नो भावओ, भावओ नो दव्बओ जहा चोरबुद्धीए पविसिऊण ण किंचि तारिखं लद्धति तं भावओ अदिष्णादाणं नो दव्वओ, दव्यओवि भावओवि जहा चोरबुद्धिए पविट्टो तारिसं अणेण लद्धं, एवं दुव्यओवि भावओवि अदिण्णादाणं भवति, चउत्थो भंगो सुष्णो, सीसो आह— एयस्स अदिष्णादाणस्स को दोसो ?, आयरिओ भणइ इहलोगे ताथ गरहणिज्जो भवइ बंधवहादीणिय पावर, परलोगे य दोग्गइगमणं भवइ, 'तच्चे भंते ! महत्वए उबडिओमि सव्वाओ अदिण्णादाणाओ वेरमणं । 6 अहावरे चथे भंते! महत्वए मेहुणाओ बेरमणं ' ( ६-१४१) एयस्सवि महव्वयस्स जो विसेसो सो भण्णइ, सेसं तहव जहा पाणातिवायवेरमणस्स, 'से दिव्यं वा माणुस वा तिरिक्खजोणियं वा' होज्जा, एगग्गहणे गहणं तज्जाईयाणमितिकाउं खेतकालभावा तिष्णिवि गहिया । इयाणि एयं चउबिपि मेहुणं वित्थरओ भण्णह, तं०-दव्यओ खेचओ कालओ भावओ य तत्थ दव्बओ मेहुणं रूस वा रूपसहगएसु वा दय्येसु तत्थ रूवेति णिज्जीवे भवइ, पडिमाए वा मयसरीरे वा रुवसहायं तिविहं भवति, त० दिब्वं माणुस तिरिक्खजोणियति, अहवा रूपं भूसणवज्जियं, सहगयं भृसणेण सह खेचओ उडुमहोतिरि एस, उपव्वतदेवलगासु अहे गड्डाभवणादिसु तिरियं दीवससुदेसु कालओ मेहुणं दिया वा राओ वा भावओ रागेण वा दोसेण वा होज्जा, रागेण मदणुब्भवे होज्जा, दोसेण जहा कोइ हाइ तव्वणिणिगाए महन्वयाणि से भेजामित्तिकाउं चतुर्थ महाव्रतस्य निरूपणं [155] मैथुनविरमणं ॥ १५० ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy