SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ||32 ५९|| दीप अनुक्रम [३२-७५] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [४], उद्देशक [-] मूलं [१-१५] / गाथा: [ ३२-५९ / ४७-७५ ], निर्युक्तिः [२२०-२३४ / २१६- २३३], भाष्यं [ ५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : वउत्थो मंगो सुण्णे, सीसो आह-मुसावादे भासिज्जमाणे को दोस्रो भवइ ?, आयरिओ मणइ - इहलोगे ताब गरहिणिज्जो भवद्द, सव्यस्त अविस्ससणिज्जो य जिन्भा छेदणाणि य इहलोगे पांवेज्जा, परलोगे पुण नियमा दोग्गइगमणभयं भवति, 'दो जाव वेरमणं । 'अहावरे तवे भंते! महत्वए अदिण्णादाणाओ वेरमणं' (५-१४१) एतस्सवि महव्ययस्स जो विसेसो सो भण्णइ, सेसं तब जहा पाणावायरस, सीसो भणइ-तं अदिण्णादाणं केरिस भवई, आयरिओ भणइ जं अदिष्णादाण बुद्धीए परोरोहें परिगहियस्स ॥ १४९ ॥ ॐ वा अपरिग्गहियस्स वा तणकट्ठाइदव्यजातस्स गहणं करेइ तमदिष्णादाणं भव से य अदिण्णादाणे खेचं पडुच गामे वा नगरे रण्णे वा होज्जा, अप्पबहुगणेण दव्वओ अदिष्णादाणस्स ग्रहणं कयंति, एगगहणेण गहणं तज्जातियाणमितिकाउं खेत्तकालभावा गहिया, एयं चैव चउव्विपि अदिष्णादाणं वित्थरओ भण्णति, तं० दव्यओ खेत्तओ कालओ भावओ, तत्थ दव्वओ ताब अप्पं वा बहुं वा अणुं वा धूलं वा चिचत वा अचित्तमंतं वा गण्हेज्जा, अप्पं परिमाणओय मुलओय, तत्थ परिमाणओ जहा एगं एरंडक एवमादि, मुलओ जस्स एगो कबड्डओ पूणी वा अप्पमुलं, बहुं नाम परिमाणओ मुल्लओ य, परिमाणओ जहा तिष्णि चत्तारिवि बहरा वेरुलिया, मुल्लओ एगमवि वेरुलियं महामोल्लं, अणु मूलगपत्तादी अहवा कठ्ठे कलिंचं वा एवमादि, धूलं सुवणखोडी वेरुलिया वा उवगरणं, चिचमतं वा अवित्तमंतं वा सव्यंपेयं सचित्तं वा होज्जा अचित्तं वा होज्जा मिस्सर्य वा तत्थ सचित्तं मणुयादि अचित्तं काहावणादि मीसगं ते चैव मणुयाइ अलंकियविभूसिया, खेतओ जमेतं दव्वओ भणियं एवं गामे वा नगरे वा मेण्जा अरण्णे वा, कालओ दिया वा राओ वा गेव्हेज्जा, भावओ अप्यग्धे वा अप्परवस्स रायकुलमंडीए महग्धं मोह्यं करेई, श्रीदशवैकालिक चूर्णी. ... तृतिय् महाव्रतस्य निरूपणं [154] अद तादान विरमणं ॥१४९॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy