SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः मन प्रत HEIG ॥३१७|| आउंटणपसारणं णत्थि,सेसा सत्त तहेब ५।। इयाणिं आयंथिलं, ताव न जाणामो कि आयविलं कि अणायचिलं च भवति?,आय-3 आकार बिलमिति तस्स गोष्णं नाम, अह समयकतं आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलति गोणं नाम, तं तिविह-मायाल्या ओदणं कुम्मासा सत्तुगा, तत्य आयंबिल आयंबिलपायोग्गं च, तत्थ तोदणो आयचिलं च आयंबिलपाउग्गं च, आयंबिलं | सत्त कूरा, जाणि वा कूरविकरणाणि, पायोग्गं तंदुलकणियातो कुंडतो पिटुं बहुगा भरोलगा उंडेरगा मंडगा कलमादी, कुम्मासा जहा पुव्वं पाणितो आकडिज्जति पच्छा उक्खलीते चुणिज्जति ताहे णवविहा कया सहा मझिगा धुल्ला, एते आयंबिल, आयविलपायोग्गा पुण जे तस्स तुसमीसा कणियातो कंकडगा य एवमादी, सनुया जवाण या गोधूमाण वा वीहीण या एए आयविलं, पायोग्गं पुण गोहमे भुजिता बाहुगा लाया जब जिया जे य जंतएणं ण तीरति पीडिउं रोहो, नस्स चेव कणिकाणाभी वा,एयाणि आयंबिलपओग्गाणि, तं तिविहंपि आयंबिलं उकोसं मज्झिमं जहणं, दबतो कलमसालिको उक्कोसो, वा जस्स पत्थं, उच्चए वा रालको या सामको वा जहण्णो, सेसा मज्झिमा । जो सो कठिमसालिकूरो सो रसं पडुच्च तिविहो-उकोसे मज्झिमो जहण्णो, |तं चेव तिविपि आयंबिलं णिज्जरागुणं पडुच्च विविह, उक्कोसो णिज्जरागुणो मझो जहण्णात्ति, कई... कलमसालिकूरी दव्य ओ उकोसं चेव फरिसेण समुद्दिसति, रसतोवि उकोस. तस्सच्चएण आयामेणवि उकोसं रसतो, जहणं थोषा णिज्जराति भणिय ल होति, सो चेच कलमोदणो जदा अण्णेहिं दब्बतो उक्कोसो रसतो मझिमगुणतो मज्झिमं चेव, जेण दय्वतो उक्कोसो, इयाणि जो हा॥३१७॥ मज्झिमा तोदणाते दब्बतो मज्झिमा अघिलेण रसओ उकासा गुणतो मज्झं, ते चेव आयामेणं दब्बतो जहणं रसो मा गुणओ मनं उपदोदएण दबजहण्णं रसजहणं गुणुकोसं, बहुनिज्जरति भणियं होति, अहबा उकोमए तिमि विभागा-उकोमुकोसे उको- 181 दीप अनुक्रम [६३-९२] (323)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy