SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत HEIG [सू.] दीप अनुक्रम [६३-९२] प्रत्या- सूत्र पोरुसि पच्चस्वाति चउब्धिपि आहारं असणं ४ अन्नस्थणाभोगणं सहसाकारणं पहनेणं कालेण आकारख्यान- मादिसामोहेण साहुवयणेणं सव्यसमाहिवत्तियागारणं वोसिरति । व्याख्या चूर्णिः अणाभोगसहसकारा तहेव, पच्छण्णातो दिसातो मेहेहिं रएहिं रेणुणा पब्बएण चा पुण्णेत्ति कए पजिमितो होज्जा, जाहेश ॥३१॥हाणायं ताहे ठाति, जे मुद्दे २ खेल्लमल्लए, जं लंचणे तं पत्ते, पुणो संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न कति तदेव जेमेति तो भग्गं । दिसामूढो ण जाणहिति हेमंते जहा पोरिसी, जाणति अवरहे बट्टहनि, साहुबयणेणं अने साइट। भणति उग्घाडा पोरुसी, सो जेमत्ता मिणति अद्धजिमिते वा अण्णे मिणति तेण से कहियं जहा ण परितित्ति, तहेब ठातितन्वं ।। | समाधी णाम तेण य पोरुसी पच्चक्खाया, आसुकारियं दुक्खं उप्पनं तस्स अन्नस्स बा, तेग किंचि कायध्वं तस्स, ताहे परो | विज्जे(हवे)ज्जा तस्स चा पसमणणिमित्रं पाराविज्जति ओसह वा दिज्जति एत्थंतरा गाए नहेव विवेगो।। पुरिमडो णाम पुरिम दिवसस्स अद्धं तस्स सत्त आगारा,ते चेव छ,महत्तरागारो सत्तमतो, सो जथा पुच्वं मणिओशाएगामणगं नाम पुता भूमीतो ण | सूत्र चालिज्जति, सेसाणि हत्थे पायाणि चालेज्जावि, तस्स अट्ठ आगारा-अणाभोगणं सहसकारणं सागारिणं आउंटणपसारणण गुरुअन्भुट्ठाणणं पारिट्ठावणियागारेणं महत्तरयागारेण सव्यसमाधि०। अणाभोगसहसकारे तहेब, सागारियं । अद्धसमुद्दिवस्स आगतं जदि बोलेति पडिच्छति, अह थिरं ताहे समायबाघातोत्ति उद्वेत्ता अपत्थ गंतूर्ण सम्रदिसति,हत्थं वा पायं| वा सांसं वा आउंटेज्जा वा पसारज्ज वा ण भज्जति, अन्भुट्ठाणारिहो आयरितो वा आगतो अम्भुद्वेयन्वं तस्स, एवं समुरिद्वयस्सल३१ | पारिट्ठावणिया जदि होज्जा करेति, महत्तरसमाहीतो तहेच ४॥ एकट्ठाणे जं जथा अंगुवंग ठवियं तहेव समुद्दिसितवं, आगारे से मू.(८५) एगासणं० मू.(८६) एगट्ठाणं० मू.(८७) आयंबिलं० मू.(८८) सूरे उग्गए अमत्तटुं० मू.(८९) दिवसचरिमं पञ्चक्खाई चउब्विहंपि असणं पाणं खाईमं साइमं० मू.(९०) भवचरिमं पञ्चक्खाई० मू.(९१) अभिग्गहं पञ्चक्खाई० मू,(९२) निव्विगइयं पञ्चक्खाई० (322)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy