SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत HEIG दीप अनुक्रम [६३-९२] प्रत्या- मणति कत्तिओ-संदिसह, राया भणति-परिवेसेहि, कत्तिओ भणति-ग ववति अम्हं, तुज्झविसयवासी कि काहामि , जदि पव-राजार गाचा ख्यान इओऽहं हॉतो तो ण एवं होतं, पच्छा परिएसिओ, सो परिवाओ अंगुलिं चालेति-किह ते, पच्छा सो तेण णिवेगेण पन्च-18 चूर्णिः तिओ णेगमहऽहसहस्सपरिवारो मुणिमुथ्वयसामिसगासे, वारस अंगाणि अधीतो वारस वासाणि परियाओ, मासिएर्ण मत्तणं सो सोधम्मकप्पे सक्को जातो। सो परिवायतो तेणाभियोगेण आभिउग्गो एरावणो जातो,पासति सक्कं, पलायितो, गहितो, सक्को ॥२७७॥ विलग्गो, दो सीसाणि कताणि, सक्कोवि दो जातो, एवं जावतियाणि विउव्वति तावतियाणि सक्को विउन्यति,ताहे णासितुमारो, सक्केणाहतो पच्छा ठिओ, एवं रायाभियोगेणं देंतोवि णातिक्कमति, केत्तिया एरिसया होहिं तित्ति जे उ पब्बइस्संति वा, तम्हा ॥ण दातव्यं । गणाभियोगणं जथा वरुणसारथी, गणथेरातीहिं अम्भत्थेऊण मुसले संगामे णिउत्तो, एवं कोवि सावओ गणाभिॐ योगेणं भत्तं दवावेज्जति,गणो णाम समुदयो । एवं बलाभियोगेण विवसीयंतओ दवाविज्जते भत्तादि । देवताभियोगेणं जथा| &ाएगो गिहत्थो सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणर्मतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुचो || गावीहिं अवहितो, जाहे विउलाणि जाताणि ताहे आधिवा महिला, साहति, तज्जेति-किह ममं उज्झति पावेत्ति, सो सावओ चिंतेति-णवरं ममं धम्मातो विराधणा मा भवतु, ताहे सा भणति-ममं अच्चधि,सो भणति-पडिमाणं अवसाणे ठाहि, आम, ठविता, ताहे गावीओ दारो य आणीतो, एरिसा केत्तिया होहिति' तम्हा ण देजा । एवं दयाविनंतोऽवि णातिचरति । गुरुनिग्गहेणं ॥२७॥ गुरुणिग्गहो अरहंतचेतियपवयणसरीरमादणि तेण, तत्थ उदाहरणं उवासगपुत्तो सावगाधूतं मग्गति, सावओण देति, सो सङ्कत्तणेणं साधु सेवेति, तस्स भावतो उवगतं, पच्छा साधति, एतेण कारणणं पुब्वं दुको मि इदाणि सम्भावतो, सावओ पुच्छति, %A5 4 % 5- (283)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy