SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६३-९२] “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा-], निर्युक्ति: [ १६५२ - १७१९ / १५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः ॥२७६॥ गाद्याः वा पुचि अणालित्तणं आलवित्तए वा संलवित्तए वा कल्लाणं मंगलं देवयं चेतियन्ति पज्जुवासितए वा तेसिं असणं वा पाणं वा४ राजामियोदातुं वा अणुप्पदातुं वा णष्णत्थ रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं देवयाभियोगेणं गुरुणिग्गणं वित्तीकंतारेणं वा इति । आह-रागद्वेषभावं?, उच्यते, सद्भूतार्थतया यो नैव ब्रह्मचारी नाप्यहिंसकः लुब्धः मिध्यादृष्टिः अणार्जवः तस्य प्रणामः कृतोऽफलःकम्मबंधो य, असम्भावुब्भावणाए अध्यपरणासणं चतं दठ्ठे अण्णतित्थियाणं इमं सोहणंति मती भवति बला बंभलत गमणं, अहूणोगाढाणं च बला मलतं भवति, अण्णउत्थिते य वंदमाणस्स बहू दोसा भवति, संदसणाओ पेम्मं वहति, पच्छा अभियोगादीहिं मिच्छतं णेज्जा, मिच्छद्दिङ्कीर्ण सिद्धत्तं सावगोवि अम्हचए वंदति, पुव्वावलणेपि एते दोसा, तेसिं च जदि असगादि देति तो लोग बुग्गाहेति- अम्हं दायच्यं चैव, जेण सावगावि देति, एवमादी बहु दोसा अयगोलसमति य कातूण तेण वायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, ततो तेसिं विणासो होजा, तं वा दद्द्द्वणं अण्णे तंमि अण्णउट्टिए बहुमाणं करेज्जा, सो वा तं जणं बुग्गाहेज्जा, आलायो एक्कसिं, बहुसो संलावो, असणादीणि पसिद्धाणि, दाणेवि पक्कअंतसो से पार्व कम्मं बज्झति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, ण वा धम्मोति, अण्णत्थ रायाभिओगणत्ति रायाभियोगे मोसूण णो कप्पति, रायाभिओगेण पुण दवाविज्जतिवि, जथा सो कत्तियसेट्ठी तत्थ हरिथणापुरं यरं जियसन्तू राया कतिओ नगरसेट्ठी बेगम सहस्सपढमासणिओ, एवं बच्चति कालो, तत्थ परिब्बाओ मासमासेण खमति, सो सब्बो आढाति, सो से पदोस भावण्णो, छिद्दाणि मग्गति, अण्णदा णिमंतेति राया पारणए, सो बेच्छति, राया आउट्टो भणति, जति णवरि कत्तिओ परिवेसेति तो जिमेमि, राया भणति एवं करेमि, समणूसो राया कलियघरं गतो, (282) ॥२७६॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy