SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - /गाथा-], नियुक्ति: [४/८८-८९], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 सूत्रीकरणं प्रत है अमियनाणिति अपरिसेसनाणी, सरूवक्खावणमिदं, तो किं ? तो मुयइ नाणबुट्टि, एत्थ महत्थवयणबुट्ठी चेव विनाणकारणत्ता आवश्यका नाणबुट्ठी भण्णइ त किमत्थं मुबह, भवियजणा जे वियोहणजग्गा तेसि विबोहणथं तं बुद्धिमएण पडेण० ॥२-५॥ तं नाणबुद्धि बुद्धिमएण पडेण गेण्हिउं गणहरा निरवसेस, अवि तेसि पुष्फाई पडेज्ज तेसु उपाघात नियुक्तौ पडेसु, ण पुण गणहरयुद्धिमयपडिग्गहिताणि भगवतो महत्थवयणाणि अणवधारियाणि य वडंतित्ति, अतो गिण्हित निरवसेस भवति, जहा ते गंथेति पच्छा मालेति अनसि वा देंति, एवं इमेवि गणहरा तित्थकरभामिताई गहेउं परिभाविऊण तहाविहाण सिस्साण ॥१३॥ | अशुष्पदेहिति तेण गथंति । तत्तो पवयणट्ठत्ति भन्नात, पवयणं संघो । को गुणो पवयणस्स गथितेहिं ?, भन्नति घेत्तूण सुहं०॥ २-६ ॥ जहा ताणि कुसुमाणि अगहियाणि ण सका घेत्तुं, गहिताणिवि पडंति, एवं इमाणिवि भासिताणि | अग्गहिताणि दुगेज्झाणि पवडंति य, गहिताणि पुण सुई घेप्पंति, तरतमजोगेण सुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं धारिज्जति, अमगत्थ वीसरितति सारिजति य, पोययच्च तं गेहंति, तस्स तारिसओ आलावओ दिज्जति । अहवा पुच्छति-| किमस्स सारो, सुत्तं अत्थो दोनिवि सुहं दिज्जति पदविनासेण, पुच्छाएवि ण जाणति, किं गतं हेट्ठा उवरित्ति, आदीए मजो अवसाणति सुहं पुच्छत्ति । एवमादीहि कारणेहिं जीतं सुत्तं तं कयं गणहरेहि, अहवा एतेहिं कारणेहिं पुखमणितेहिं गंथण कये | गणरेहिं । अविय-जीयमेयं पुव्वाइअमेयं इतिच गंथणं कयं गणहरेहिं ॥ किह पुण एवं पुन्वाइनी, भवति अत्थं॥२-७ ।। अत्थं भासति-पगासेति अरहा, सुत्तं गंथति-अज्झयणउद्देसगादिअणुक्कमेण रचयंति गणहरा, जतो निपुणा CSCANCE दीप अनुक्रम (99)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy