SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) अध्ययनं [-] भाष्यं [१५१...] मूलं [१] / [ गाथा-], निर्युक्तिः [९५३/९५३], मुनि दीपरत्नसागरेण संकलिता.........आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:- 1 नमस्कार व्याख्यायां ॥५६९॥ भण्णति- जदा केवलं गाणं उप्पार्डेति तदा चचारि घाविकमे खवेति, तं च जथा स्ववगसेडीए तत एवं पोढाप्रक्लृप्तद्रव्यगणं यथास्वं द्वितयपर्यायकलाप विभूतिवशीकृतं प्रतिस्वं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभूतिविशेषाः जघन्येनान्तमुहूर्तमुत्कर्षेण देशोनां पूर्व कोटी केवलिपर्यायमनुभूय समवाप्नुवंति सिद्धिमजागरामिति । अथ सिध्यतों को विधिरिति प्रश्ने सिव्यद्विधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्ने व्याख्यायते औदारिवैक्रियाहारकतैजसकार्मणानि शरीराणि स्कन्ध इत्याचक्ष्महे, पश्चिमशरीरं पश्चिमभव इति यावदुक्तं स्यात् तावदिदं पश्चिमस्कन्ध इति कथम् १, इह यस्मादयमनादौ संसारे परिभ्रमन् स्कंधान्तराणि भूयांसि गृह्णाति मुंचति च तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानदर्शनचारित्रवलः भूयः स्कन्धान्तरमन्यदात्मा नोपादत्ते स पश्चिमस्कन्ध इति शब्धते, स्वोपात्तमनुष्यायुषो ऽन्तः प्रक्षयवशाद् भुक्तस्यान्तर्मुहूर्तशेषे सिध्यत्पर्यायाभिमुखा अवश्यकरणं कुवैतीति । कथमिदमुवश्यकरणामिति प्रश्ने प्रदर्श्यते, अन्वर्थत्वादवश्यकरणसंज्ञायाः, भास्करवत्, अवश्य करणीयत्वादवश्यकरणं, कथमियमन्यर्थेति दर्श्यते, अर्थमनुगता या संज्ञा साऽन्वर्था, अर्थमंगीकृत्य एवर्तत इत्यर्थः कथम् ?, इह यथा भास्करसंज्ञा अन्वर्था, कथमन्वर्था १, भासं करोतीति भास्कर इति यो भासनार्थः तमंगीकृत्य प्रवर्तत इत्यन्वर्था, तथाऽवश्यकरणमिति इयं संज्ञा अन्वर्था, कथमिति चेत्, ब्रूमहे, अवश्यं क्रियत इत्यवश्यकरणं इति योऽवश्यकरणार्थोऽवश्यकर्तव्यता तमंगीकृत्य प्रवर्तते यस्मात् तस्मात्सर्वकेवलिभिः सिध्यद्भिरवश्यं क्रियमाणत्वादवश्यकरणमित्यन्वर्थसंज्ञासिद्धिः, अथवा अवश्यंभाव आवश्यकं 'द्वंद्वमनोज्ञादिभ्यश्चे 'ति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यक सिद्धिः, आवश्यकं करणं आवश्यककरणं, कुतः, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् यथा मल्लो युयुत्सुर्नावदूध्वा साटकं युध्यते, स (575) कर्मक्षयसिद्धः ॥५६९॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy