SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता नमस्कार व्याख्यायां ॥५५२॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) भाष्यं [१५१...] मूलं [१] / [गाथा-], निर्युक्तिः [९४०-९४२/९४०-९४३], आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 इच्छाए, एगाए भचारो मओ, वडिपडत्तं तं ण उग्गमति, पतिमित्तो भणितो- उग्गमेहि, तेण भणितं मज्झतिभागं देहि, ताए भणितं जं तुमं इच्छसि तं ममं देज्जासि, तेण उम्मग्गितं, सतं दिष्णं, सा णेच्छति, वबहारो, आणावितं, दो पुँजा कता, कतरं तुमं इच्छसि', भणति बहुं, ताए भणितो- एतं चैव ममं देहित्ति, दवावितो । सतसहस्पति, एगो परिभट्ठतो, तस्स सतसाहस्सं खोरं, सो भणति जो मम अपुच्वं सुणावेति तस्स एतं देमि, अण्णदा एगं णगरं गतो, तत्थ उग्घोसेति, सिद्धत्थपुत्त्रेण सुतं, भणति मज्झ पितुं तुज्झ पिता धारेति अणूणगं सतसहस्सं । जाद सुतपुब्बं दिज्जतु अह ण सुतं खोरयं देहि ॥ १ ॥ जिओ । उत्पत्तिया गता । इदानीं वैनयिकी, विनयात् निष्पन्ना वैनयिकी को विनयः ?, गुरुशुश्रूपाविनयादिः, पच्छा सो गुरू तस्य बुद्धिं तस्मिन् शास्त्रे विनयति गमयति प्रापयतीत्यर्थः सा विनयिकी, सा य केवंविहा भवति ?, उच्यते-भरस्य निस्तरणसमर्था, भरो णाम अतिगुरुकं कज्जं, तस्या धारणी, त्रिवर्गो नाम धर्मार्थकामा, अहया लोगो वेदो समयो, सूनं अर्थः तदुभयं एतेसिं पेयालना, पेयालनं परिज्ञानं अभिगमनमित्यर्थः, उभयोलोगफलवती इमो परो वा, कोई इहलोइओ तीसे फलवतीओ, कोई परे, तत्थिहलोगो सक्कारा दव्तं देति परलोगे स्वर्गमोक्षी च, कही, निमित्तं जाणति, अनुगत्थ विहरितव्वंति एवमादि परलोइयं, विनयात्समुत्थानं यस्याः सा भवति विनयसमुत्था, बुध अवगमे, सा य बुद्धी, कहं फलवती भवति ?, तत्थ उदाहरणाणि, न शक्यं दृष्टान्तिकोऽर्थो दृष्टान्तमन्तरेणोपपादयितुं तेन तीसे इमाणि उदाहरणाणि - (558) वैनयिकी बुद्धिः ॥५५२॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy