SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H. मूलं [१] / [गाथा-], नियुक्ति: [९४०-९४२/९४०-९४३], भाष्यं [१५१...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 5548 दीप नमस्कार व्याख्यायांना मग्गेत्ति एगो भज्ज गहाय पवहणेण गामंतरं वच्चति, सा सरीरचिंताए ओतिण्णा, तीए रूवेण वाणमंतरी विलग्गा, इतरीओत्पाति रडति, ववहारो, दूर हत्थो पसारितो, णातं । बुद्धिः ॥५४९॥ इस्थिति मलदेवो अप्पवितिज्जितो बच्चति, इतो य एगो पुरिसो समहिलो आगच्छति, दिट्ठो, तीए रूबे मुच्छितो, एगते उब्वतिऊण अच्छति, तेण बितियएण भण्णति महिला-इत्तो मम महिला वितातुकामा एयं विसज्जिहित्ति, तेण विसज्जिया, सा तेण समं अच्छति, इतरीवि मूलदेवेण समं रमितूण आगता, णिग्गंतूण य तत्तो पडय घेतूण कंडरियस्स धुत्ती भणति हसंती-1 8 पियं खुणे दारओ जातो। | पतित्ति, दोण्हं भातुगाणं एगा भज्जा, लोगे फुडं- दोहवि समा, रण्णा सुतं, परं विस्सयं गतो, अमच्चो भणति-कतो एवं होहिचिा, अवस्सं विसेसो, तेणं लेहो दिण्णो जहा गामं गंतवं, एगो पुब्बेणं एगो अवरेण, भज्जाए अल्लाविओ, तीए जो पिओ ४ सो अवरेणं पेसिओ, जो चेसो सो पुष्वं पेसितो, वेसस्स गच्छंतस्स आगच्छंतस्सवि निडाले यूरो, असद्दहतेसु पुणोवि पट्ठचितूण | दिसमगं पुरिसा पेसिता, ते भणंति-ते दहें अपहुगा, एसो मंदसंघयणोति भाणतुं तं चेव पवण्णा, एवं णायं । पुत्ते जाए एगो वाणियओ भज्जाहिं सम अण्णं रज्जं गतो, तत्थ मतो,ताओ दोवि भणति-मम पुत्तोत्ति,पुत्सणिमित्त ववहारो, ॥५४९॥ ठाणेच्छति, अमच्चो भणति--दवं विरिचित्तु दारगं दो भागे करेह करकचएणं, एगा भणति-एवं होत, माता भणति-एतस्स पुती, मा मारिज्जतु, तीसे विदियो । SACREASACANCIEN अनुक्रम (555)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy