SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत सत्राक द्रमका र सामि लद्धिसामिनं च, तिषिण सद्दणया लद्धिमिच्छति, जेण समुट्ठाण वायणाए य विज्जमाणे अभविगस्स ण उप्पज्जति, लद्धि-AT उत्पन्नद्वारे निक्षेपाः व्याख्यायामा अभावात् । एवं उप्पण्णस्स वा अणुप्पण्णरस वा दार । णिक्वेबो स्थापना न्यास इत्यनर्थान्तरं सोणिक्खेवो चतुविधो-णाम-ना ब्यणमोकारो, णामट्ठयणा गताओ, दवणमोकारो जाणगसरीर भबिय० वतिरित्तो, दब्बणमुकारो दब्बणिमित्तं दब्बभूतो वा अणु- नमस्कारे ॥५०३| बउत्तो वा जे करति, अहवा णिहगादीणं, उग्घट्टओ वा दव्वणमोकारो, णिण्हगआदिग्गहणेणं बोडिगा आजीविगा य मूयिता। का तत्थ दवणमोकारे इमं उदाहरण वसंतपुर नगर, जियससू राया, धारिणी देवी, तस्सहितो ओलोयण, दमगपासणं, अणुकंपा णदिसरिसत्चि रायाणी भणति देवी, रण्णा आणावितो, कतालंकारे दिण्णवत्थतेहिं उवणीतो, सो य कच्छप गहितेल्लओ तेल्लं लग्गाविज्जति, कालंतरेण रायाए से रज्जं दिण्णं, पेच्छति दंडभडभोइए देवयायतणपूयाओ करेमाणे, सो चिंतेति- अहं कस्स करेमि १, रण्णो करेमि, आयतणं करेति,8 तस्स देवीए पडिमा कता, पडिमापसे आणिताणि, पुच्छति, साहति य, तुट्ठो सकारेति, विसंझं अच्चेति, पडियरणं, तुद्वेण सब्ब-18 द्वाणगाणि दिण्णाणि । अण्णदा राया दंडजतं गतो, सव्वंतेपुरहाणेसु ठकेऊणं, तत्थ य अंतेउरियाओ णिरोहं असहमाणीओ तं चेव । |उवचरति, सोणेच्छति, भत्तं गुत्ताओ ण गण्डंति, पच्छा सणयं पबिट्टो, विदाओ य, राया आगतो, सिट्टे विणासितो । रायत्थाणीओ तित्थकरो, अंतेपुरत्याणीता छ काया अधया संकादयो पदा, मा सेणियादीणवि दयणमोकारो भविस्सति, दमगत्थाणीया ॥५०३॥ साधू, कच्छ्रुत्थाणीय मिच्छच, भासुरथाणीयं सम्मन, विणिवाओ दंडो संसारो,एतस्स दव्वणमोकारो। भावणमोकारो जं उवजुत्तो XI सम्मदिट्टी करेति, तत्थ दिढतो तं चेव पसत्थं, तस्स सम्मदिहिस्स उवजुत्तस्स भावणमोक्कारो ।। एत्थ गयेहि मग्गणा-णेगमोह दीप अनुक्रम द्रव्य-नमस्कारस्य व्याख्यान (द्रष्टांत सहित) (509)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy