SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४९/८४९-८५८], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री आवश्यक चूणों उपोद्घात सत्राका ॥४८९॥ जम्हा पलितस्स असंखज्जतिभागमेत भया सम्मत्तपरिग्गहितस्स सामायिकस्स भोचिकाउं, जीप सम्मदिद्विस्स सुतसामायिक सामायिक तस्सवि एसेव कालो, ते पुण कह', एत्थ आलावओ-अस्थि णं भंते ! समणा निग्गंथा कंखामोहणिज्ज कम्मं वेदेति', हंता अस्थि, स्याकपा कहं णं भंते !०, गोयमा! तेसु तेसु पाणंतरेसु चरितंतरेसु लिंगतरेसु पवयणतरेसु पावयणतरेसु कप्पतरेसु मग्गंतरेसु मंगतरेसु णयन्तरेसु वादतरेसु पमाणंतरेसु संकिता कंखिता जाव कलुसमावण्णा वेदेति' एवं पुनकोडायू मणूसा पुणो २ पडिवज्जति । जोचि असंखज्जवासाउओ सोवि पुवकोडिसेसाउओ पडिवज्जति, तस्स नत्थि आगरिसा जो खइएण उववज्जति, एवं चरिशाचरित्तेवि, | चरिते णाणाभव० जहण्णेणं दोणि उक्कोसेणं सहस्सपुहुत्तं वारा, सुते णाणाभवम्गहणिता अणंता आगरिसा एवं। इवाणिं फासणा-11८-१७६ ॥ ८५९ ॥ स्पर्शना प्राप्तिरवगाहो लभ इत्यर्थः, संमत्तसामाइयपडिवण्णो उ जीवो लोगस्स कतिभागं फसेज्जा ?, कि संखेज्जतिभाग० असंखज्जतिभागं फुसति संखिज्जे भागे० असंखिज्जे भागे सव्वं लोग०१, एग जीवं 8 | पहुच्च णो संखेज्जहभाग फुसति, असंखेज्जहभागं फुसति, णो संखेज्जभागे फुसति, सबओ लोग वा फुसति, णाणाजीवेवि एमेव भयणाए सब्बलोगं फुसति, तं पुण केवलिसमुग्घातं प्रति, एवं चरित्तसामाइयस्सवि, छाउमत्थियसमुग्घायं प्रति एगजीवो वा सव्वजीवा वा नियमा असंखेज्जतिभाए लोगस्स फुसेज्जा, सेसेसु चउसुवि नत्थि, सुतं चरित्ताचरित्तसामाइयं च नियमा लोगस्स असंखज्जतिभागे भोज्जा, अण्णे पुण भणति-एगं जीवं पडुल्च संखेज्जतिभागं चा फुसति असंखज्जतिभागं वा संखेजे ॥४८९ वा भागे असंखज्जे वा० सबलोग वा, णाणाजीवे सब्बस्स लोगं फुसति, तं पुण केवालसमुग्घातं पढमविइयततियचउत्था मामा, ट्र वेयणादिमारणंतियसमुग्धायं प्रति पंचमभागो, केवलिसमुग्घायं प्रति अण्णतरो, एगो जीवो समोहण्णति वा ण वा, नाणाजीवाणं दीप अनुक्रम (495)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy