SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ ||४८८ ।। “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- / गाथा-], निर्युक्ति: [८४९/८४९-८५८] भाष्यं [१५०...] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 ज्जिन्ताणं सुतसामाइयस्स जहणणं दो समया उक्कोसेण असंखज्जसमए निरंतरं पडिवज्जेति तं पुण णाणाजीचे प्रति भण्णति, ते पुण समया आवलियसमयाणं असंखेज्जतिभागे, एवं चैव संमत्तदेसविरताचि, अविरहितकाले चरिते जहणेणं दोण्णि समया, उकोसेण अट्ठ समया निरंतरं पडिवत्ती । इदाणिं विरहितकाला संमत्तसुताणं - जहणणं एवं समयं उक्कासेणं सत्त अहोरता, एतंीम समए न लब्भति अवरो विधी, जंमि समए एगो वा अणेगा वा पडिवण्णा संमत्तसुत तातो जहण्णेणं ततिए समए एगस्स वा अणेगस्स वा अणगाण वा पडिवची, अजहरणेण चत्थे वा पंचमे वा उक्कोसेणं जाब सत्तमस्स अहोरत्तस्स चरिमो समओ, अतो परं नियमा अण्णेण पडिवज्जितव्यं, विरताविरतीए जहणेण ततिए समए, उक्कोसेणं बारसहं अहोरत्ताणं, चारचे जहणेणं ततिए समए उक्कोसेणं पण्णरस अहोरते, एवं विरहितकालो । _इदाणि कस कर भवाणि लंभो भवेज्जा ?, सम्मत्तस्स जहणणं एवं भवं, उक्कोसेण खेतपलितोवमस्स असंखज्जतिभागे जावतिया आगासपदेसा एवतियाणि भवाणि लंभो भवेज्जा, एवं देसविरतीरवि जहष्णुक्कोसा लंभो, चरिते जहण्णेण एक्कं भवं उक्कोण अड्ड भवरगहणाणि अविराधेन्तो, सुते जहणेणं उक्कोसेणं अनंताई, एक्कं जथा मरुदेवाए, सेसाणि जहा चित्ततरगंडियाए । इदाणिं आगरिसा, आकर्षणमाकर्षः, ग्रहणमोचनमित्यर्थः, ते दुविहा- एगभवग्गहणिया नाणाभवग्गृहणिया य, सुतसामाइयं एगभवे जहण्णेणं एक्कसिं आगरिसेति, उक्कोसेण सहस्स हुत्तवाराए, एवं सम्मचस्सवि, देसविरतीय विरईए य जहणेणं एक्कसिं उक्कोसेण सतपुहुत्तं वारा, णाणाभवग्गहणिता सुतस्स जहणणं दोणि उक्कासेणं तं चैव सहस्त्रपहृतं असंखेज्जएण गुणिजति, (494) २ सामायिक स्यान्तरं ||४८८॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy