SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री 51 मेंठ सुत्राक एस नदी मत्तवारणकरोरु । एते य नदीरुक्का बयं च पाएमु ते पणता ॥१॥ ताहे सावि तं भणति-सुभगा होतु नदीओ चिर अकामानिआवश्यकताच जीवंतु जे नदीरुक्खा। सुण्हायपुच्छगाणं पत्तीहामो पियं कातुं ।।२।। ताहे सो तीए णं घरं वा वार वा नजाणतिचि । अन्नपान-ला जरायो चूणी शहरेद्वाला, यौवनस्थां विभूषया । वेश्यास्त्रीमुपचारेण, वृद्धा ककेशसेवया ॥१॥ तीसे य पीतिज्जगाणि चेडरूवाणि रुक्खे पलोउपोद्घाताइएताणि अच्छति, तेण तेसि पुष्फाणि फलाणि य दिण्णाणि, पुच्छिताणि य-का एसा? कस्स बा', तेहिं भणितं-अमुगस्स सुण्हा, नियुक्ती है ता सो तीसे अतियार णो लभेति, चितति, चरिगा भिक्खस्स एति, सा च- कुसुभसदृशप्रभ तनुसुखं पटप्रावृता, नवा-& ४३२॥ गरुविलेपनेन शरदिदुलेखा इव । यथा हसति भिक्खुणी सललितं विटेवेदिता, ध्रुवं मुरतगोचरे चरति गोचरान्वेपिणी ॥ १ ॥ तं ओलग्गति, सा तुट्ठा भणति-किं करोमि ', अमुगस्स भणाहि, सा गता, भणिता य-जहा अमुओ ते एवंगुणजाती पुच्छति,81 तीए रुवाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पट्ठीए आहता पंचगुलियं, पच्छादारेण य निन्छढा, सा गता साहति-नाम-10 पिन सहति, तेण णातं जहा कालपंचमीए, ताहे पंचमदिवसे पुणरवि पत्थविता पवेसजाणणाणिमित्तं, ताए सलज्जाए आह णितूणं असोगवणिताए छिडियाए निच्छ्ढा, सा गता साहति जथा नामपि न सहति आहणित्ता य अबरदारेण धाडितामि, तेण मणाओ पवेसो, तेण सो अबदारण अतिगतो असोगवणिताए, सुत्ताणि जाब ससुरेण दिवाणि, तेण णात, जहा- न होति मम पु- ४६२॥ तोत्ति, ताहे से पादाओ उर गहित, चेतियं च ताए भणितो य सो- नास लई, सहायकिच्चं करेज्जासि, पच्छा इतरी गंतूण 5 लाभत्तारं भणति-धम्मो एत्थ असोगवणितं जामो, गताण य सुत्ताणि य, जाहे सो सुत्तो ताहे उहवेति, उट्ठवेचा भणति-तुम्भ एतं कुलाणुरूवं जे ममं सुत्तियाए ससुरो पादातो नेउरं गेहति?, सो भणति-मुसाहि, पमाए लभिहिसि, थेरेण सिट्ठ, सो रुट्टो भणति-- दीप अनुक्रम % ॐॐॐ (468)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy