SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत HEIGE श्री 18सो भमन्तो गतो गणियाघरे-तात! अभिवादये,देह इमेण मुल्लेण उडयंति,गणियाए भणिओ-दिज्जति नि(नि)सत्ति,तीय कासवओवल्कलचीचूर्णी | द सद्दाविओ, ततो अणिच्छतस्स क णहपरिकम, अवणीयवक्कलो य वत्थाभरणविभूसितो गणियादारियाय पाणिं गाहितो, हवितो रिवृत्रं य, मा मे रिसिवेस अवणेहित्ति जपमाणो ताहि भण्णति-जे उडगत्था इहमागच्छंति सि एरिसो उवयारो कीरात, ताओ व गणिनियुक्ती याओ उवगायमाणीओ वधूवरं चिट्ठति, जो य कुमारविलोभणनिमित्तं रिसिवेसो जणो पेसितो सो आगतो कहेति रणो- कुमारो | अडविं अतिगतो, अम्हेहिं रिसिस्स भएण न तिष्णो सद्दाविउं, ततो राया विसण्णमानसो भणति-अहो अकजं, न य पितुसमीवेल ॥४५॥ जातो न य इहं, न णज्जति किं पत्तो होहिति', चिंतापरो अच्छति, सुणतिय मुर्तिगसई, तं च से सुतिए वढमाण, भणति-मते | दुक्खिते को मण्णे सुहितो गंधण्येण रमतित्ति , गणियाए अहितेण जणेण कहितं, सा आगता पादपडिता, रायं पसनचंद चिन्नवेति-देव ! नेमिनिसंदेसो मे-जो तावसरूवो तरुणो गिहमागच्छेज्जा तस्समेव दारियं देज्जासि, सो उत्तमपुरिसो, ते संसित्ता हा विउलसोक्खभागिणी होहितिति, सो य जहा भणि मित्तिणा अज्ज मे गिहमागतो,तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, तन्निमित्त उस्सबो, न याणं कुमारं पणहूँ, एत्थ मे अवराह मरिसहत्ति, रण्णा संदिट्ठा मणुस्सा जेहिं आसमे दिद्वपुवो ही कुमारो, तेहिं गतेहि पच्चभियाणिओ, निवेदितं च पियं रण्यो, परमपीतिमुन्वहंतेण य वधूसहितो सगिहमुवीओ, सरिसकुलरूवजोव्वणगुणाण य रायकण्णयाण य पाणिं गाहितो, कतरज्जसविभागो य जहासुहमभिरमइ, रहिओ व चोरदत्तं दब्बं विक्किगतो ॥४५८॥ रायपुरिसेहिं चोरोति गहितो, चीरिणा मोइतो पसण्णचंदविदित, सामचंदोवि आसमे कुमार अपस्समाणो सोगसागरविगाढोल सन्नचंदसंपसितेहिं पुरिसेहिं नगरगतबक्कलचीरिनिवेदतेहिं कहंचि संठवितो, पुत्तमणुसंभरंतो अंधो जातो, रिसीहिं साणुकपेहि CALCRECORRESCREE दीप अनुक्रम (464)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy