SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत HEIGE दीप से विचारो, तुम पसन्नचंद सारक्खमाणी अच्छसुचि, सा णिच्छिता गमणे, ततो पुत्तस्स रज्ज दातूण धातिदेविसहितो दिसापो- वल्कलचीआवश्यक | क्खियतावसत्ताए पदिक्खितो चिरसुण्णे आसमपदे ठितो,देवीय पुबाहूतो गब्भो परिवद्धति,पसण्णचंदस्स य चारपुरिसेहिं निवेदितो रिवृत्तं चूर्णी ISI पुण्णसमए पसता, कुमारो बक्कलेसु ठवितोचि बक्कलचारित्ति, देवी विसइयारोगेण मता, वणमहिसीदुद्रेण य कुमारो बढ़ा-11 उपोद्घाता। विज्जति, धातीवि थोचेण कालेण कालगता, किडिणेण वहति रिसी वक्कलचीरिं, परिवाड्डितो य.लिहितूण दंसिओ चित्तकारहिं है। नियुक्ती | पसण्णचंदस्स, तेण सिणेहेण गणिकादारियाओ स्वस्सिणीओ खंडमयावविहफलेहिं णं लभेहित्ति पत्थविताओ, ताओ णं फलेहिं । मधुरेहि य वयणेहिं सुकुमालपीणुण्णतथणसंपीलणेहि य लोभीन्त, सो कतसमवातो गमणे जाव अतिगतो तावसभंडग घेत्तु वाव रुक्खारूढेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोत्ति, ताओ दुतमवक्ताओ, सो तासि वीधिमणुसज्जमाणो ताओ | 18 अप्पस्समाणो अण्णतो गतो, सो अडवीय परिम्भमंतो रहगतं पुरिसं दट्टण तातं अभिवादयामिति भणतो रहिणा पुच्छितो-181 है कुमार! कत्थ गंतव्वं ?, सो भणति-पोतणं नाम आसमपदं, तस्स य पुरिसस्स तत्थेव गंतव्यं, तेण समयं वच्चमाणो रथिणो भारितं तातचि आलावति, तीय भणितो-को इमो उबयारो', रविणा भणित- सुंदरि ! इत्थिविरहिते पूर्ण एस आसमपदे वलितो, वाण याणति विसेसं, न से कुप्पितवं, तुरये भणति-कि इमे मिगा वाहिज्जति तात ?, रथिणा भणितो-कुमार ! एते एतमि चेव |8| है कज्जे उवकज्जति, न एत्थ दोसो, तेणवि से मोदगा दिग्णा, सो भणति-पोयणासमवासीहिं मे कुमारेहिं एतारिसाणि चेव फलाणि ॥४५७|| दत्तपुब्वाणित्ति, बच्चताण य से एक्कचोरेण सह जुद्धं जातं, रथिणा गाढप्पहारो कतो, सिक्खागुणपरितोसिओ भणति-अस्थि विउल धणं तं गेण्डसु सूरचि, तेहिं तीहिवि जणेहिं रहि भरितो, कमेण पत्ता पोतणं, मोल्लं गहाय विसज्जितो, उडयं मग्गामुत्तिर अनुक्रम (463)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy