SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता.. श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ ॥४५०॥ এ “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- / गाथा-1, निर्युक्तिः [ ८३२/८३२] आयं [१५०...]] . आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि:-1 बाहिरेण चैव नीति, वेणचि अमच्चेण सेो णत्तुओ पसाहिओ तदिवस आणिओ तत्थ अच्छति, ताहे सो राया ओहतमणसंकप्पो करतल० अहो अहं घरिसिओचि, ताहे अमच्चो पुच्छति किं तुझे देवा ! ओहतमणा १, ताहे सो भगति एतेहिं अहं निप्पाणी कतो, ताहे अमच्चो भणति अस्थि तुम्भं अण्णोऽवि पुतो सो कतकरणो सुरिंददतो नाम कुमारो, तं सोऽवि तावविष्णासउ, ताहे राया पुच्छति कतो मम पुत्तो ?, ताहे ताणि से कारणाणि सिडाणि, ताहे सो राया तुट्टो, ताथे भणितो- सेयं तब एते अड्ड चक्के चूर्ण तव रज्जसुदं निवृतिदारियं च संपावित्तए, ताहे सो कुमारो ठाणं ठाति घणुं गेण्डति लक्खभिनु सरं सज्जेति, ताणि य दासरुवाणि चत्तारिव सव्वतो रोति, अण्ण य दोणि पुरिसा असिष्यग्रहस्तास्तिष्ठति, ते बावीसंपि कुमारा एस विधिस्सतित्ति ते बिसेसउल्लुंठणाणि विग्वाणि करेंति, ताहे सो पणामं उवज्झायस्स रण्णो रंगस्स य करेति, सोवि से उबज्झाओ भयं दाएति एते दोष्ण पुरिमा जदि फिड्डसि ततो सीसं पाडेंति, सो ते पुरिसे कुमारे य तेवि चत्तारिवि दासरूवे अगणतो ताणं अडुण्डं रहचकाणं छिदाणि जाणितूणं एक छिदं लक्खेति तं अम्फिडियाए दिट्ठीए तेण अण्णांम मर्ति अकुषमाणेण सा घीया अच्छिमि विद्धा, तत्थ उक्कुट्टसीहणादसाधुकारो दिण्णो, सा य लद्वा, जथा तं दुक्खं भेतुं एवं माणुसत्तणं । मे, जहा- एगो दहो जोयणसतसहस्सविच्छिण्णो चंमोनद्धो, एगं से छिदं कच्छभ मेतं तंबहुमज्झदेसभाए तत्थ कच्छभेण कहवि गीवा उबुडायिता, तेण जोतिस दिई कोमुईए पुप्फफलाणि य, सो गतो सयणिज्जगाणं दापमित्ति, आणेति, आत्ता सव्यतो घुलति, न पेच्छति, अविय सो०, न य माणुसातो ॥ जुगे-पुत्रवंते होज्ज० ।। ८-१५७ ॥ ८३३ ।। एवं दुल्लभं । इदाणिं परमाणू जथा- एगो खंभो महष्यमाणो से देवेणं " (456) मनुष्यदुर्लभता दृष्टान्ताः ॥४५०॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy