SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं [- /गाथा-], नियुक्ति: [८३२/८३२], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 सुना SONG दीप जंच रायाए उल्लावियं सातियकारो, तेण तं पत्तए लिहियं, सो सारवेति जार नवाई मासाणं दारो जाओ, तस्स य दासचेडाणि मनुष्यआवश्यक सातदिवसजातगाण, त०-अग्गियओ पव्ययओ बदुलिया सागरओ, ताणि सहजायगाणि, तेण सो कलायरियस्स उवणीओ, तेण लेहा- 12ी दर्लभता चूर्णी 18 दिया गणियप्पहाणाओ कलाओ गहियाओ, जाहे तं चेडं गाहिंति आयरिया ताहे ताणि पद्दति य बीउल्लंति य पुब्बपरिसएणदृष्टान्ताः उपाघात ताणेति राडेति, तेण ताणि न चव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बावीस कुमारा, जस्स ते आयरियस्स नियुक्ती अप्पिज्जति तं मत्थएहिं पितृति, अह ते कोइ पिट्टेति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजमा॥४४॥ णि ?, ताहे ण सिक्खिता । इतो य मथुराए राया जितसत्तू, तस्स सुता सिद्धिका, अण्णे भणति-णेब्बुती, सा रणो अलंकिता उवणीता, ताहे राया भणति-जो तुह भत्ता रोयति सो ते, ताहे ताए णातं जो सूरो वीरो विकतो होज्जा सो मर्म, सो पुण रज्ज देज्जा, ताहे सा तं चलवाहणं गहाय गता इंदपुरं नगरं, तस्थ इंददत्तरष्णो बहवे पुत्ता, अहवा दूतो पयट्टिओ, ताहे सथ्वे द्विारायाणा आवाहिया, ताहे तेण रण्णा सुतं, जहा-सा एति, ताहे हद्वतुट्ठो उस्सितपडाग०, रंगो य कतो, तत्थेगमि अक्खे अट्ठ चका असमाणं संभमंति, तेसिं परतो घीतिगा ठविता, सा पुण अच्छिमि विधेतब्वा, राया संनद्धो सह पुनेहिं निग्गतो, ताहे सा कण्णा | सव्वालंकारविभूसिया एगमि पासे अच्छति, सो रंगो रायाणो य ते घरडंडभडभोइया जारिसो दोवतीए, एत्य रण्णो जेट्टपुत्तो ८ सिरिसाली नाम कुमारो, सो भणितो-पुत्ता! एसा दारिया रज्जं च घेत्तच्वं एतं राधं विधेतूणं, ताहे सो तुट्ठो, अहं पूर्ण अण्णेहितो रायीहितो लडओ, ताहे सो भणितो-विधत्ति, ताहे सो अकतकरणो तस्स समूहस्स मज्झे धणूतं घेत्तुं चेव ण चएति, कहवि णेण ॥४४९॥ गहितं, तेण जचो बच्चतु ततोकडं वच्चतुत्ति मुकं, तं भग्ग, एवं कासई एग पोलीणं कासइ दोष्णि कासइ तिणि अण्णेसि अनुक्रम (455)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy