SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं मूलं -गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 आयेरक्षिताः सत्राक नियुक्ती 1 सोय साधू पेसणेणं पेसियल्लओ मर्मतो पत्तो सोपारगं, तत्थ य साविया आगता, सा ईसरी, साय चितेति-किह जीवीहामो,31 आवश्यक पडिक्कओ णत्थि, ताए तदिवसं सतसहस्सेणं भत्तं निष्पादित णस्थि पडिक्कउत्तिकाऊण, मा य अम्हे सर्व कालं उज्जलं जीविचूर्णी AM मचा एताहे एत्थ चेव देहबालिगाहिं वित्ति कप्पेमोत्ति, एत्य सतसहस्सणिफण्णे विसं छोणं जेमामो तो सणमोक्काराणि कालं करे13 हामो, ताए सज्जित ता, णवि ता विसेण संजाइज्जइ, एवं च सा संपेहेचा अच्छति,सोय साधू हिंडतो तत्थ संपत्तो, ताहे सा हद्वतुष्ठा लातं पडिलामेति, एवं च सव्वं परमत्थं साहति, ताहे सो साधू भणति-मा भत्तं पच्चक्खाह, महं बहरस्सामिणा सिट्ठ-जया तुम सत॥४०६॥ सहस्सणिफण्णाओ भोयणाओ भिक्खं लमिहिसि ततो पाए चेव सुभिक्खं भविस्सतित्ति, ताहे पब्वइस्सह, ताहे सा वारिता || ४इओ य वहणेण तदिवस चेव तंदुला आणीया, ताहे. पडिक्कओ जातो, एवं सोवि ताव जीविओ, ताणि य तस्स साधुस्स अंति |यं पब्बयियाणि । ततो बइरसामिस्स पउप्पयं जातं बंसो य बडितो ।। इतो य अज्जरक्खिएहिं आगतूर्ण सम्बो सयणवग्गो पन्चाविकाओ, माता पिता भाता भगिणी, जो सो तस्स खतओ सोऽपि तेसि अणुरागेणं तेहिं चेव समं अच्छति, न पुण लिंगं गण्हति लज्जाए, किह समणओ पवइस्सं?, एत्य मम धृताओ सुहाओ पण्यावियाओ, तासि पुरओ न तरति नग्गो अच्छितु, एवं सो तत्थ अच्छ ति, बहुसो आयरिया भणंति, ताहे सो भणति-जदि ममं जुवलएणं कुंडियाए छत्तएर्ण उवाहणाहिं जष्णोवइएण य समं तो पकाब्वयामि, पव्वइतो, सो पुण चरणकरणसज्झाय अणुयत्तेहिं गेहावितब्बो, ताहे ते भणंति-अच्छह तुम्भ कडिपट्टएणं, सोवि थे | रो भणंति-छत्तएण विणा पतरामि, वाहे भणति अच्छउ छत्चयंपि, करगेण विणा दुक्खं उच्चारपासवणं बोसिरितुं, बंभसुत्तर्गPIपि अच्छउत्ति अवसेसे सर्व परिहरति । अण्णदा चेतियबंदणयाए गता, आयरिया चेडरूवाणि गाहेति, भणह--सम्बे चंदामो एतं दीप अनुक्रम ACC (412)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy