SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं -/गाथा-], नियुक्ति: [७५९/७५९], भाष्यं [१२३...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत चूणौँ 181 सूत्रांक SIRESEARS दीप श्री 18य, तो उदाहरण-चावहारियण यस्स कालतो भमरो, णेच्छतियणयस्स पंचवो जाव अडफासो । अहवा दो मूलणया-अप्पिय-15 नयाआवश्यकता ववहारितो य अणप्पियववहारितो य, उदाहरणं जीवो नारकत्वेनार्पितः जीवत्वेनानापितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाग्य । धिकारः अहवा दो नया तीयभावपन्नवतो य पडुप्पन्नभावपत्रवतो य, उदाहरणं-'नेरतियाण भैते ! किं एगिदियसरीराई ?' आलावओ, एवं नियुक्ती एते उल्लोयेण णया भणिता । एतेहिं किं पयोयणं', मनति MI एतेहिं दिहिवादे ॥ ८.३७ ।। ७६० ।। एतेहिं सत्तहिं णयसहि पंचहि वा दिडिवाते परूवणा-पन्नवणा उपप्पदरिसणा, ॥३८०॥ किं दिविवादे सवत्य एतेहिं परूवणा, उच्यते, कत्यह मुत्तढमत्तकहणा य । इहई कालियसुत्ने अणम्भुवगमो सवेडिं, मूलणयेहिं तु सतहि अधिकारो प्रायशः, ते पुण समासतो तिनि-एको दवहितो सुद्धो संगहो, पज्जवहितो सुद्धो एवंभूतो, मज्झिमा है दबडितपज्जवहिता, एतेहिं तिहिं किं कारण अहिगारो, जेण भणितं णस्थि णतेहिं विहणं० ॥८-३८ ॥ ७६१ ॥ को दृष्टान्तः-यथा वृक्ष इति प्रातिपादिके सर्वासां विभक्तीनां समवतारः, यथा वा सर्व वाङ्मयं धातुविभक्तिलिंगाप्समिति, यदि एवं तो ओसन्नग्गहणं किं ?, सबस्थ किमिति ण भण्णति ?, भण्णतिआसज्ज तु सोतारं गए णयविसारदो बूया, पुरिसज्जातं पडुच्च व जाणयो सब्वे गये पमोज्जा । जतो मृढणतियं सुतं कालिय० ॥८-३६क्षा७६२।। मूढा-अविभागत्था गुप्ता नया जैमि अस्थि तं मूढणतियं, तेण ण णया सव्वत्थ ॥३८०॥ समोतरंति । इह किं कदादी समवतरिज्जियाइया , भन्नति-अपुहुत्ते समोतारो णत्थि पुहुत्ते समोतारो । अने भणति-इहाल कालियाणुओगे अणुब्भवगम्मति सर्वे, किमर्थमिति चेत् व्यवहारविधिरिक्तत्वात् सूक्ष्म उपरिष्टत्वात् । जेण भन्नात-'तेसामेव विय अनुक्रम (386)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy