SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूण उपोद्घात नियुक्ती ॥३७७॥ “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) मूलं [- / गाथा-], निर्युक्तिः [७५०/७५०-७५५], भाष्यं [१२३...] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 खतियो अणुष्पत्तिलक्खणों, खतोयसमितो मसिलक्खणो, परिणामितो परिणामलक्खणो, संनिवातितो संजोगलक्खणो, सामातिय पडुच भावलक्खणं मनति, अहवावि भावलक्खणं चतुब्विहं सहद्दणमादीति, तंजहा सद्दहणलक्खणं जाणणालक्खणं विरतिलक्खणं विरताविरतिलक्खणं, सदहानलक्खणं सम्मत्त सामाइयं जाणणालक्खणं सुतसामातियं विरतिलक्खणं चरितसा० विरताविरतिलक्खणं चरित्ताचरितसामाइयं, तित्थगरा एवं चउलक्खणसंजुतं सामाइयं परिकर्हेति । तेऽवि गोयमसामिप्यभितयो जम्हा चतुलक्खणसंजुत्तमेव तित्थकरो भासति तेण तदेव निसामेति । लक्खणं गतं ॥ इयाणिं नए समोतारणा, नयंतीति नया, वत्थुततं जहा अवबोहगोयरं पावयंतित्ति, अन्ने भणति नयंतीति नयाः कारगाः व्यंजगाः प्रकाशका इत्यर्थः, ते य सत्त-णेगमो संगहो यवहारो उज्जुसुतो सो समभिरूढो एवंभूतो य एतेसिं लक्खणं विभासितब्वं, तत्थ णेगेहिं माणेहिं मिणतित्ति गमो ण एगगमो णिरुत्तविहाणेण, माणंति वा परिच्छेदोति वा गहणपगारोचि वा एगट्ठा, मिणतित्ति वा परच्छिंदतित्ति वा गिण्हतित्ति वा एगडा, सामन्नमणे गप्पगारं विसेसं वा अगप्पगारं जेण गमेति एत्थ पत्थयवसहिपएसदितेहिं तेण गमो घटदिहंतेण वा, जहा घटो णामडुवणादव्यभावभेदभिन्नो वत्थुपरिणामो पृथुवुभोदराधाकारा सौवर्णः मार्तिकः पाटलिपुत्रीयः वासंतकः पीतः कृष्णश्रेत्येवमादि भाव्यं । संगहित पंडितत्थं० ॥ ८-३३ ।। ७५६ ।। समस्तो गृहीतः उपान्तः संगृहीतः कथं १. पिंडितः संमीलिता क्रोडीकृतः अभेदीकृतः सामान्यीकृत इत्यर्थः कोऽसौ १-अत इत्यर्थः, संगहितो पिंडितो अत्थो जमेतं संगहितपिंडितत्थं । किं तं ? -संग (383) लक्षणनयाव ॥३७७॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy