SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं १, मूलं - /गाथा-], नियुक्ति: [७३६/७३६-७४१], भाष्यं [१२३...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत HEIC नियुक्ती है। दीप प्रत्यय चक्रमस्तकादौ स्वप्रस्तावे च निष्पद्यते घट इति, एवं पटादावपि भाव्यं । भावकारणं दुविहं-पसत्थं अपसत्थं च । आवश्यक लक्षणद्वारे-- चूणौँ ___तत्थ ज अप्पसत्थं तं संसारस्स, तं एगविहं वा दुविहं वा तिविहं वा चउ०पंच० छब्विहं वा, एवमादि बहुप्पगारं वा, तत्पर . उपोद्घाता | असंजमो संसारस्स एगविहं कारण, पयत्तवतो पावकम्मेहितो नियत्ती संजमो, तविवरीतो असंजमो, दुबिहे-अाण अविरती य, | तिविहं अनाणं मिच्छतं अविरती य, एवं विभासा । पसत्थं मोक्खकारण, एगो संजमो, दोन्नि विज्जा चरणं च, त्रीणि शानद॥३७३॥ शेनचारित्राणि, एवं विवरीतं विमासा । अहवा जत्तियाणि असंजमट्ठाणाणि ताणि संसारस्स, संजमट्ठाणाणि मोक्खस्सचि, एत्थ द्र पसत्थभावकारणेण अहिगारो। कहं - तित्थगरो किं कारण भा०॥८-१९७४२॥ त किह वेदेयवं, अगिलाए धर्म कहेंतेणं पवावेतेण सिक्खातेण यद तं च कहिं बद्धं किह वा बर्द्ध , तित्थगरभवग्गहणाओ ततिय भवग्गहणं ओसकतित्ताण, नियमा मणुयगतीए, नियमा सम्मदिड्डी ४ तिण्डं अनतरो संजतो वा असंजतो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसणपुसतो वा, सुकलेसो उत्तमसंघयणो अच्चंत विसु-४ झमाणपरिणामो, तत्थ बद्धं वेदेयव्यं, कह बद्धं वीसाए कारणांह बद्धं । नियमा० ॥८-२११७४४।। गोयममादा. सामादियं ।।८--२२७४५।। णाणनिमित्तं, णाणं किं निमिर्च ?, सुंदरमंगुलाणं भावाणं उबलद्विनिमित्रं, सुंदरमंगुलभावा किं निमित्तं उबलन्मते ?, तेहिं उवलद्धेहि पविची निवित्ती य भवति, सुभेसु पविती ॥३७३॥ | असुभेसु निविची, पवित्तिणिविचिओ य संजमतवनिमित्त, संजमतवा अणासबबोदाणनिमितं, अणासववोदाणा अकिरियानिमित्त अनुक्रम अथ लक्षण-द्वारं कथयते (379)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy