SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - /गाथा-], नियुक्ति : [६६६-६९३/६६६-६९३], भाष्यं [११९...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री प्रत HEIGA नियुक्ती एस मज्जादामले, अहवा एवहिं कारणेहिं परं अम्भत्थेज्ज- सयं करेति कोवि किंचि लेवणादि, अचस्स वा करेंत दळण तथापि आवश्यक मणेज्ज-पच्छकारण ममवि एतं पकियओ करेहि लेवादि संसहकप्पण, तत्थवि तेण माणियब- करेमि इच्छाकारेण, अहं संणाडो चूौँ ट्रागिलाणादीण व कज्जे पावडो तो तं कारणं दीवेति, एतेण ण करेमि, इतरहा नियमा काय साधूण अण्णण, अणुग्गहोति, IX उपादपान एवं ता अर्थ आणवोति । जति अन्भरथज्ज परोसे साधं तहेव नेयवं। अप्पणा परेण बा| अहवाएतेण जदि अन्मत्येज्ज पर किंचि सामाचाये। करेमि वेयावच्चं कज्जहेतु वा गाणादाणं निज्जराहेर्ड वा, तत्थवि से कोइ अणुग्गहं करेज्जा, काति णवि समत्थो जाए स विभ॥३४॥ दवणा, तत्थवि तेसि दोहवि भवे इच्छकारपयोगे, जत्थवि राइणियं वा ओम वा सुत्तत्थाणि पुच्छति तत्थवि इच्छा कायव्वा, उव हिमादीण वा निमंतणे इति । सीसो आह- भगवं! किमिति सम्बत्थ इच्छक्कारपयोगो सतिणियादीणंपि, आयरितो मणति| वच्छ ! जेण आणावलामिपोगो निम्गंथाणं सेहेऽविण वद्दति, किमंग पुण राइणिए, तम्हा-इच्छा पउंजियच्चा सेहे राइणिए तहा । किं समरथ आणाचलाभियोगेण वति', उच्यते-जो पूण खग्गूडो तमि आणावि बलाभिओगोवि कीरति, संमिवि पढ़म इच्छा पउञ्जति जदि करेति सुंदर, अहण करति ताहे बलामोडीए कारिज्जति, तारिसा ण संवासेयब्बा, अह ते भाया भागणेज्जादी वाण तरंति परिच्चतितुं ताहे आणावलिभितोगावि कीरति ॥ जह जवाहलाणं०।७१शॉ६१०॥ जहा जदा किर जच्चबाहलो आसकिसोरो दमिज्जातीत ताहे बेयालियं अभिवा- | सिऊण पहाए अग्घेत्तुण वाहियालि नीतो, खलिणं से ढोइत, सयमेव तेण गहित, विणियत्ति राया सयमेवारूढो, सो हितइच्छित ति ॥३४॥ | बूढो, रथा आहारलपणादीहिं सम्म पडियरितो, पतिदिहं च विणीयतणओ एवं वहति, ण तस्स बलाभियोगो पवत्तति । अवरोx दीप ANSWER अनुक्रम (349)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy