SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं . मूलं - गाथा-], नियुक्ति: [५६५/५६५], भाष्यं [११९...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री प्रत भूतरूप दीप मणुए०५-४४५६५।। मणुयाण जो पडिवज्जति सो चउण्डं अनतरं पडिवज्जेज्जा, तिरियाणि तिषि-सम्मत्तसुत्तचरिचाचरिआवश्यक --चूणीं चाई, दोषि, एग वा, एतेसि जदि गरिथ कोति पडिवज्जतओ तो देवेसु अवस्स केणति सम्मत्तं पडिवज्जियव्वं ।। ताहे मगर्व तीर्थनतिः उपोद्घात | तिस्थपणामं०५-४५/५६६।। 'नमो तित्थस्स' त्ति भणिता पणामं च करेता साहारणेण सद्देणं अद्धमागहाए भासाए, नियुक्तौदा साविय ण अद्धमागहा भासा भासिज्जमाणी सव्वीस तेसि आयरियमणायरियाणं अप्पप्पणो भासापरिणामेणं परिणमति । आह॥३२९॥ किं भगवं कतकिच्चे तित्थपणाम करोति?, उच्यते--- तप्पुब्विया०५-४६।५६७।। तत्थ मुयणाणेणं भगवतो तित्थकरत्तं जातं, तित्थगरो य सुतबतिरित्तो होंततो सुयणाणेणं वाय-13 | जोगीहोऊण धम्म कहेति, लोगो य पूतियपूयओ, तो जदि अहं एवं पूएमि तो लोगो जाणिहिति-जदि तित्थगरस्स एस गुरू कओ | को जाणति किंपिएरथ परिवसति', किं च-विणयमूलो धम्मो पत्रवेयब्बो, तो अहं चेव पढमं विणयं पउंजामि, पच्छा लोगो सुठ्ठ४|तरं सदहिस्सति, किं च-जहा कयकिच्चोपि होन्तओ तित्थगरो धम्म कहेति तहा तित्वमावि नमति । समोसरणत्ति दारं गतं । इयाणिं केवतिपत्ति दारं । केदूरातो आगंतव्वं समोसरणं ? केण वा आगंतव्वं ? कमि वा कज्जे आगंतवं अवस्स', उच्यतेजत्थ अपब्यो०५-४७॥५६८। कंठा । केवतियात्त गतं, इयार्णि रूवपुच्छत्ति दारं, केरिसय भगवतो रूबी, एस पुच्छा, उच्यते-19 सब्वसुरा०५-४८.५६९।। गणहरआहार० ।५-४९॥५७०॥ तित्थगरस्स रूपं ततो अणतगुणपरिहीणं गणहराण, जं| ॥२२९॥ गणहराण रूपं ततो अणतगुणपरिहीण आहारगसरीरस्स, ततो अणतगुणपरिहीणं अणुत्तरोववादियाण देवाणं, ततो अर्णतगुणपरिहीण अनुक्रम ॐASIKARI तीर्थ-स्थापना एवं गणधराणां वर्णनं (335)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy