SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-], मुनि दीपरत्नसागरेण संकलिता.... श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ||२५०|| -৬***%**%*% *%* * ''आवश्यक" मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) मूलं [- / गाथा-1, निर्युक्तिः [२७०.../४१८... आयं [७८-८३] ....... आगमसूत्र - [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - निक्खममाणाणं इमं एतारूवं अत्यसंपदाणं दलइसए, तंजहा- तिष्णि कोडिसया अट्ठासीति चेव कोडीओ असीति च सयसहस्सा, वए णं वेसमणं देवं भणति से य तहेब साहरिता जाव पच्चप्पियति । तणं भगवं कल्लाकालि जाव मागहओ पादरासोचि बहू सणाहाण य अणाहाण य पंथियाण य पहियाण य कारोडयाण य कप्पडियाण य जाव एवं हिरण्णकोर्डी अट्ठ य अणूणए सयसहस्से इमं एतारूवं अत्थसंपयाणं दलयति । तए णं से मंदिवद्धणे राया कुंडग्गामे नगरे तत्थ तस्थ तर्हि तर्हि देसे देसे बहवे महाणससालाओ करेति, तत्थ बहूहिं पुरिसेहि दिनभतिमत्तत्वेयणेहिं विपुलं असणं ४ उवक्खडाचेति, जे जहा आगच्छति सणा वा अणा वा जाव कप्पडिए वा पासत्ये 'वा गिहत्थे वा तस्स तहा आसत्यस्स वसित्थस्स सुहास जाव वरगयस्स तं असणं ४ जाब परिभाषमाणे परिवेसेमाणे विहरति । तर कुंडग्गामे नगरे सिंघाडग जाव मज्झयारेसु बहुजणो अन्नममस्स एचमाइक्खति एवं खलु देवाणु० कुंडग्गामे दिवगुणस्स रत्रो भवणंसि सव्वकामियं किमिच्छयं विपुलं असणं ४ जाब परिवेसिज्जति, बरबरिया घोसिज्जति, किमिच्छिगं दिज्ञ्जते बहुविधीयं । असुरसुरगरुल किन्नर नरिंदमहिताण निक्खमणे (भा. ८४) तए णं भगवं संवत्सरेण तिष्णि कोडिसया जाब दलयातीति । इयाणि संबोहेति तर णं भगवं निक्खमिस्सामिति मणं पधारंति, तेणं काले तेणं समएणं लोगतिया देवा वंभलोगे कप्पे रिट्ठे विमाणपत्थडे सहि सएहि विमाणेहिं सएहिं सरहिं पासा - दवडेंस एहि पत्तेयं पतेयं चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तर्हि अणिएहिं सतहिं अणियाहिवतीहिं सोलसहि आयरक्खदेवसाहस्सीहिं अहि य यहूहिं बंभलोगकप्पवासीहिं लोयातिएहिं देवेहिं सद्धि संपरिवुडा महताहतणगीयवाइय जब चिहरंति, (256) दानवो घद्वार ॥२५०१
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy