SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - गाथा-], नियुक्ति : [२७०.../४५८...], भाष्यं [७८-८३] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 आषश्यका सत्राक नियुक्ती ॥२४९॥ दीप विम्हिता, सक्केण से सिर्दु जहा भगवं सव्वं जाणति जातिसरो तिणाणोवगतोत्ति । ताहे ताणि परितुवापि, एवं नित्यसग्गं अपत्यद्वारं कृति । इयाणिं विवाहेत्ति दारं, जहा गाहार्हि तहा माणियब्वं । दानद्वारं च उम्मुक्कपालभाव (भा १८)।।। (भा०१४) तिहिरिकूखंमि० (भा० १९ ।। (भा०११) इयाणिं अवञ्चत्ति तत्थ पंचविहे माणुस्से (भा८०)।। (भा४०) इयाणि दाणत्ति-एवं भगवं अट्ठावीसतिबरिसो जातो, एत्यंतरे अम्मापियरा कालगता, पच्छा सामी पंदिवद्धणसुपासपमुह सयणं आपुच्छति, समत्ता पतिबत्ति, ताहे ताणि विगुणसोगाणि भणंतिमा भट्टारगा ! सव्वजगदपिता परमबंधू एक्कसराए चेव अणाहाणि होमुत्ति, इमेहि कालगतेहिं तुब्मेहिं विणिक्खमवन्ति खते खारं पक्खव, ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि, सामी भणति-'केचिरं अच्छामि ?, ताहे भन्नति-अम्हं परं विहि संवत्सरेहिं रायदेविसोगो णस्सेज्जति, ताहे पडिस्सुतं तो णवरं अच्छामि जति अप्पच्छदेण भोयणादिकिरियं करेमि, ताहे सम-11 त्थितं, अतिसयरूवपि ताव से कांच कालं पासामो, एवं सयं निक्खमणकालं णच्चा अवि साहिए दुवे वासे सीतोदगमभोच्चा णिक्खते, अप्फासुगं आहारं राइभत्तं च अणाहारेंतो बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगेणवि पहातो, हत्थपादसो यणं तु फासुगणं आयमणं च, पर णिक्खमणमहाभिसेगे अफासुगणं पहाणितो, ण य पंधयेहिवि अतिणेई कतवं, ताहे सेणियप-1 |ज्जोयादयो कुमारा पडिगता, ण एस चक्कित्ति । एत्यंतरे भगवं संवत्सरावसाणे णिक्खमिस्सामीति मणं पधारेति । X ॥२४॥ तेणं कालेणं तेणं समएणं सक्कस्स देविंदस्स आसणे चलिते, आभोइयं जहा जीतमेतं सक्काणं अरिहंताणं भगवंताणं अनुक्रम अत्र भगवंत वीरस्य दीक्षा निमित्त दत्त 'वर्षीदान'स्य वर्णनं आरभ्यते (255)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy