SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: YHM - श्रीसूत्रक प्रत सूत्रांक ॥१११ ताङ्गचूर्णिः ॥७७॥ १४२|| दीप अनुक्रम [१११ पूज्यः, संयतत्वादेव, अथवा जे यावि भवे अणायगे, जेविय पेसगस्स पेसएत्ति, एगिगो माणेऽई उक्तः, इह तु 'समअण्णतरंमिवाचकादि वा सुते समेऽवि सुएणमिमं परिचिततरंतिकाउंस माणो ण कायचो, लहुं वा मे अधीतंति, अण्णयरंतु एगो गणी एगो वायगो, पूर्वगतं वाचितं येन स वाचकः, न च वाचकेन मानः कार्यः, संशुद्धो स एव, संयमः शुद्धः यत्रासौ वर्तते, अथवा स एवं लजा. | मददोसादिएहि संसुद्धो 'समणे'त्ति सम्यक् मणे समणे वा समणो, परि समंता सव्वातियारसुद्धो सचओ वा परिवए परिव्वए, स्यात्कियचिरं कालं ?, उच्यते 'जा आवकथा समाहिते' यावदस्य कथा प्रवर्तते देवदत्तो यज्ञदत्तो वा, दविओ णाम रोगदोसरहिओ, स्यान्मृतस्यापि कथा प्रवर्तते तत उच्यते 'कालमकासि पंडिते' यावत्कालं न करोति तावन्मानादिदोपरहितेन | भवितव्यं, स्यास्किल किमालंबनं कृत्वेति यतितव्यं ?, उच्यते 'दूरं अणुपस्सिया' वृत्तं ॥११५।। नाम दीर्घ अनुपश्यति तं धम्म| मणागतं, तथा धर्मः स्वमाय इत्यर्थः, वर्तमानो धर्मो हि कालानादित्वाद् दूरः, स तु अविरतत्वान्मानादिमदमत्तस्य दुक्खभूयिष्टोऽतिक्रान्तः, कि च इमेण खलु जीवेण अतीतद्धाए उच्चणीयमज्झिमासु गतिसु असतिं उच्चगोते असतिं पीयगोते होत्था, तथा च | अतीतकाले प्राप्तानि सर्वदुःखान्यनेकशः, एवमनागतधर्ममपि, अथवा दूरमणुपस्मिअत्ति ददं पस्सिय, अथवा मोक्षं दूरं पस्सिय दुर्लभवोधितां पस्सिय जात्यादिमदमत्तस्य च दूतः श्रेयः एवमणुपस्सिय इत्येवमादि अतीतानागतान् धर्मान् अनुपस्सिता 'अद्दे फरसेहि माणे' फरुसा नाम स्नेहवियुक्तैः वाचिकाः कायिकाचोपसर्गा क्रियन्ते, तत्र वाचिकाः आक्रोशहीलनाद्याः कायिकास्तु वधबंधनताडनाङ्कनच्छेदनमारणांताः, अथवा प्रतिलोमा फरसा, तैरुदीणः 'अवि य हण्णू' अपि हन्यमानाः अविहाणू यथा| LE ग्वन्धकशिष्याः , न तु खन्दकः, समयसि रीयति'त्ति यथा समयेऽतिदिष्टं तथा रीयते प्रसन्न इत्यर्थः, पठ्यते च 'अविहष्णू।। ७७ ॥ १X5 [81]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy