SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [१-३५], मूलं [गाथा ७६-८८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कृत्योप गत्वं प्रत सूत्रांक ||७६ दीप अनुक्रम भीषयक-11|| पठ्यते चान्यथा सद्भिः अणुकोसे अणुवलीणे, तत्राणुकोसो गाम न जात्यादिभिर्मदस्थानरुत्कर्ष गच्छति, अपलीयते स्म अप-। तामचूर्णिःलीनः, यो हि जात्यादिरहितः पूर्वमासीत् स नापलीयेत, न गृहयेदात्मानमित्यर्थः, तत आत्मोत्कर्षवापलीनत्वे वर्जपित्वा ।। ५९॥ मझिमेण मुणि जावए, ण-नोत्कृष्येत् लज्येत इत्यर्थः, अथवा रागद्वेपो हित्वा तयोर्मध्येन मुनिर्यापयेत् , अरक्तदुष्ट इत्यर्थः, अथवा मध्यमिति 'सपरिग्गहा य सारंभा य०' सिलोगों ।। ७८ ॥ परिग्रहारंभावुक्तौ प्रथमोद्देशके, 'इहेति इहलोके, एके न सर्वे, आहितं-आख्यात, यदेषामारंभपरिग्रही व्याख्याती निर्वाणाय अतवं, साधवस्तद्विपरीतास्तन्मध्ये अपरिग्रहे अणारंमे ज्ञानवान् ज्ञानी भिक्षुः पूर्वोक्तः समंताद् व्रजेत् परिव्रजेत् , स्थादेतत्-अनारंभापरिग्रहवतो अपरिचयस्य च भिक्षोः कथं शरीर| यापनाप्रक्रिया स्यादिति ?, नैवाशरीरो धम्मो भवति, ततः उच्यते-'कडेसु घासमेसेजा.' सिलोगो ॥७९।। अथवा जावएत्ति | चुतं, सा चेयं यापना-कडेसु घासमेसेजा, तैरेवारंभपरिग्रहवद्भिः पचमानकैः अर्थाय कृतेषु प्रासुकीकृतेषित्यर्थः, ग्रस्यत इति | ग्रासः, तेषु कृतवत्सु स भिक्षुर्यायेत, यदुक्तमेषणीयं चरेत् , चर गतिभक्षणयोः, भुंजीतेत्यर्थः, एवमाहारउवधिसेजाओवि, तदपि भुंजानाः अगिद्धे विप्पमुक्के य, अगिद्धो अरक्त इत्यर्थः, बायालीसदोसविप्पमुक, एसणं चरेदिति गवेसणा गहोसणा य गहिताओ, IN/ अगिद्धेति पासेसणा, विप्पमुकेत्ति न तेष्वाहारादिषु ममीकारः कर्त्तव्यः, यत्र वा इष्टो आहारो लभ्यते तत्रापि कुले ग्रामे या न | संगः कार्य इत्यतो विप्पमुको य, 'उम्माणं परिवजिए'त्ति सपक्खपरपक्खउम्माणपेल्लियं च खेत्तं वजेतब्वंमा भूत्-एवं दोषाः | | स्युरिति, उबहिसेजाहिवि जोइजा आदिग्गहणा, किच्चुवमाहिकारो गतो, समयाधिकारोऽनुवर्तत एव, लोकस्य च-पाखण्डलोकस्य च तदधिकारेऽनुवर्तमाने इदमपदिश्यते लोगावायं णिसामेज'सिलोगो।।८०॥ लोका नाम पापंडा गृहिणव, लोकस्य ८ [63]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy