SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत स्कन्धवादिनः सूत्राक ||१-२७|| METAITASARIHARAT RIDIHATIRATHISRAHIR RISHTINAME दीप अनुक्रम भवतीति, यत्करोति न तस्य लभते फलं आत्मा, न फलवति प्रकृतिः, न फलतीत्यर्थः। पंच खंधे वदंतेगे० सिलोगो ॥१७॥ तह खंधा इमे--रूपं वेदना विज्ञानं संज्ञा संस्काराः,रूपणतो रूपं,वेयतीति वेदना,विजानातीति विज्ञानं,संजानातीति संज्ञा, शुभाशुभं कर्म संस्कुर्वन्तीति संस्काराः, ते पुण खणजोइणोक्षणमात्रं युज्जत इति परस्परतः,न चैतेभ्य आत्माऽन्तर्गतो भिन्नो वा विद्यते संवेद्यस्मरणाप्रसंगादित्यादि, तेषामुत्तरं-अपणो अणण्णो णेवाहु, केचिदन्यं शरीरादिच्छंति केचिदनन्य,शाक्यास्तु केचिन्न वाच्यं,तथा स्कन्धमातृका हेतुमात्रमात्मानमिच्छन्ति बीजांकुरवत् , अहेतुकं शून्यवादिकाः हेतुप्रत्ययसामग्री पृथग्भावेष्वसंभवात् , तेन तेनाभिलप्यो हि भावः, सर्वे स्वभावतः लोके यावत्संज्ञासामग्र्यमेव दृश्यते यस्मात्तस्मात् संति भावा:-भावाः संति, नास्ति सामग्री, एवं जगदपि | केचिद्वेतुमत् केचिदहेतुमदिति, अथवा हेतुमदिति विष्णुरीश्वरो वा सो उत्पादहेतुरिति,अहेतुमनाम येषां स्वभावत एव उत्पद्यते, तथा लोकायतिकानां-"क: कंटकानां प्रकरोति तैक्ष्ण्यं० । अन्ये त्रुबते-पुढवी आऊ वाऊय सिलोगो॥१८॥ केचिद् ध्रुवते-चत्तारि घातुणो रूवं, एतेसिं उत्तरं णिज्जुत्तीए पंचमहतवादिणो आरम्भ कर्थ अफलवतित्ति। आगारमावसंतोसिलोगो।।१९।।यथास्वं एतानि दर्शनानि प्रपन्नाः, ते पुनरगारत्ने वा वसंति अरण्ये वा तापसादयः, पयगा नाम वणरत्तादगसोयरियादयो ते सव्वेचि एतं दरिसणमावण्णा सव्वदुक्खा विमुञ्चति, तब्बणियाणं उवासगावि सिझंति आरोपगावि अणागमणधम्मिणो य देवा, ततो चंब णिव्यंति, सांख्यानामपि गृहस्थाः अपवर्गमाप्नुवंति, एयं दरिसणमिति एवं सकदरिसणं वा जाणि य मोक्खादिदरिसणाणि बुत्ताई ताई पवण्णो सव्वदुक्खाण मुच्चइत्ति बुत्तं, तच्च ण भवति, कथं ते दशकुशलात्मके कर्मपक्षे स्थिता न निव्वंति, यमनियमात्मके वा सांख्यादयः, तेपामर्थन एवोत्तरंअनेनेव श्लोकेन-आगारमावसंना तु, आरण्णा वावि पव्वगा। एयं दरिसणमावण्णा, [१-२७] [44]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy