SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत जातिवादनिरास: सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]] 2. वादो वेदयादो, वेद एव हि परं प्रमाणं, आह हि-"वेदाः प्रमाणं" एवं त्रयी वर्तमानमाभृत्य, राज्यं गत्वा राज्याभिषेकं प्राप्य | इप्टेभ्य स्नातकेभ्यः बामणेभ्यः गोहिरण्यादीनि दानानि त्यजख प्रयच्छस्व, आह च-"यान यान् कामान् बाह्मणेभ्यो ददाति | तान् कामान् शजनोपभुक्ते" यज्ञांश्च भूहिरण्यदक्षिणां यजस्व, आह च-"जइत्ता विउले जण्णे" तदेवं श्रेयसीमवाप्स्यति,तत्कथं ?, | यदा घेतानि यथोदिष्टानि धर्मसाधनानि अभ्युदयिकं धर्ममुद्दिश्य करोति तदा नापवर्गमवामोति, यदा स्वपवर्गमुपदिश्य धर्मसाध नेषु वर्तते तदा अपवर्गमवामोति, तदेवं स्वर्गापवर्गफलं वेदानां धर्म प्रतिपद्यस्व, किं तैर्जिनैः संयमपुरस्सरैस्तपोभिः अपार्थकै| राचीण: १, ताने जात्यादिमदोद्धतां संमारमोचकतुल्लधर्मा भगवानार्द्र उवाच-यद् ब्रूत जातिशुद्धा पट्कर्मनिरताश्च शीलमन्त| रेणापि स्नातका बाह्मणा भवन्ति, कथं ?, व्याधकोपाख्यानात् , आह हि-"सप्त व्याधा दशाणेपु" तथा च "सद्यः पतति मांसेन' [किंचान्यत्-"वर्णप्रमाणके", अथवा पञ्चभिरिमैः कारणैः बाह्मणत्वं न घटते, तद्यथावत्-"जीयो जातिस्तथा देहः" एवं च श्लोकः, किंचान्यत् “विद्याचरणसंपन्ने" तथा चाहुः “न जातिर्दुध्यते राजन्" यचभिप्रेतं 'यजनादिप्रवृत्ता बाह्मणा भवन्ती'ति (तन्त्र) | कस्माद्धिसकत्वात् यज्ञस्य,आह हि-"पद् शतानि नियुज्यंते" न च हिंस्रान् भोजयमानस्य खगोऽपवर्गो वा भवति,तन्नोदाहरणं लोकमिव । सिणायगाणं तु दुवे सहस्से । ७१२।। वृत्तं, स्नातका ग्रामारण्या वा विडालमपकादिमांसाशिनः किलाहारकाः स्युः, ते स्नातकत्वे सति क्षदार्ताः परिमाणता च द्वे सहस्रे णितिए णिचे-दिणे दिणे वा दो सहस्साणि अधिगाणि चा कुत्सितं । रौतिीयते वा मारा 'से गच्छति लोलुवसंपगाढे' एवं हि सपापो लोलुपः स्वाभाविकैः शीतोष्णाभिः परस्परोदीरितैः संक्लिष्टासुरोदीरितैश्च दुःखैभूमिगता अमिगता लोलुप्यन्ते लोलविजंते वा भृशं गाई तीव्र, एवं शीतायाः स्वाभाविकाः परकृतावा तीवा ॥४३८॥ [442]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy