SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक -1, नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] बौद्धनिरासः श्रीमत्रक- संभवोऽस्ति पिण्णागपिंडपुरुषस्य, तंत उच्यते-नैतदेवं, यत एवं-पिण्णागपिण्डे पुरुषस्य काठे वा वस्त्राच्छादिते उपपत्तिरिति, अत। ताङ्गचूर्णिः । एव किमसावेवमेतदुभयं जानमानो निस्संक करेति, किमयं पुरुषः स्यात्पिण्डी काष्ठं वेति स्यादिति, अथ सम्भवे विद्यमाने निशः महारी पठ्यते निर्मीमांस इत्यर्थः, एवं 'मे वायाप्यसौ कुशलचित्तेन पुरुष पिण्णागपिंडीयुद्ध्या चातयति तस्याप्युभयं सम्भवत्वात् युक्तो विमर्श:-किमयं पुरुषः स्यात् उत पिण्णागपिंडी?; एवं कुमारेऽपि अलाउक स्यात्तुमारः स्यादिति, जम्हा-न एवं संभवो दिडो तम्हा य सहप्पगारा गस्थि, 'पाया युइति त्ति वुत्ता असत्या अशोभना, अथवा सत्य इति संयमः असत्य इति संयमवादीत्यर्थः, निश्चयस्य निरनुकम्पा सद्रोहेत्यादि, किमंग पुण कम्मुणा ?, किचान्यत्-यज्याभियोगेन ।। ७०१ ॥ उच्यते इति वाचा, चायाएवि अमियोगो अभिमुखो योगः अणियोगः अभिवाम्योगः, एवमुक्तं भवति-हवेजति हवति संयम ? इति वाक्य शेपः, का पिण्डार्थः संवर्णीयः वायाभियोगेण यदा हवति संयम, जहा भणह मारतो अदोसोचि 'ण तास्सिं वायमुदाहरेजा' सद्रोहमित्यर्थः, अडाणमेतं कुशला वदंति-यथा कण्टका स्थाल वा सलिलस्पास्थानं एवं तुन्भपि इमं वयणं, अज्ञानदोपोऽस्तीति, अहिंसकादीनां गुणानामस्थानं अनवभाजनमपि, निजे वित्थरेण दिखातो मोकावत्थं गृदि निसृत्य शिरस्तुण्डमुण्डनं कृत्वा यात 'सुराल'मिति, सूरालमेतत्स्थूल हिंसकत्वात् 'अदिक्वितस्मवि, किं पुण दिक्खितस्स ?, एवं असंचिन्तिते न कर्मवन्धो भवतीति अज्ञानश्रेयसं सर्वसम्यग्दृष्टिप्रसङ्गचेति, वैदिकाः संसारमोचकाच निर्दोपाः एव भवन्मतेन. शाक्यं हेडयित्वाऽऽर्द्रको मुखीभूत्वा प्रपंचमाह लद्धे अढे अहो एव तुमे ॥७०२।। वृत्तं, लब्धः प्राप्तो यदज्ञानं श्रेयस्ततः किं ज्ञानाधिगमः क्रियते ?, कुतो एस तुम्भेहिं अट्ठो लो जेण अजाणता सव्वतो मुचति !, बालमचोन्मत्तप्रमत्तादयः, अहो दैन्यविस्मयादिपु, दैन्यं तावत् जहा कोयि कंचि दिमूद [436]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy