SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम यीस्त्रक धर्मकथाभातिगृहस्थानथारामगतो या वृक्षमलाश्रितो गृहं सरणमित्यर्थः, त्यक्त्या गृहं किं पुनः गृहप्रवेशनेन ?, गणः समूहः, गणमध्ये ताङ्गचूर्णिः निर्दोपता आख्याति, नककस्स, भिक्षुमध्ये सदेवमणुआसुराए परिसाए परिवुडो, जनाय हितं जन्य बहुजनाय बहुजन्य तं चार्थं कथयति, ॥४१८॥ RAन सूक्ष्म 'ण संधायति'ति न संघिति, अवरं णाम जेनिमं तं साम्प्रतीयं वृत्तं-रत्नशिलापटः सिंहासनं छबं चामर, अथवा अशोकपृक्षः सुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासनं च भामण्डलं दुन्दुमिरातपत्रं, सत्यातिहार्याणि जिनेश्वराणाम् ॥१॥ अनेन देवेDन्द्रदुर्लभेनापि विभृतिवृत्तेन यत्पूर्वाहतं एगंतचारित्तं तदन्योऽन्यव्याघातान्न संति । किंच-एगंतमेवं अदुवावि इहि ॥६७१।। HE यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्तव्यमभविष्यत् . उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत् , तो किं बारसमधियाई चरिसाई किलेसितो ? यद्यसादिदं साम्प्रतीयं वृत्तं पोराणं च दोऽवि अष्णोऽपण ण समेन्ति न तुल्ये भवत Pइत्यर्थः, तरसादतो पूर्वापरच्याहतवादी कारी च नाभिगमनीयोऽस्ति, एवं गोशालेनोक्ते भगवानार्द्रका प्रत्येकवुद्धः तद्वाक्यमव ज्ञयैव प्रहस्यैवं आह च-भो गोशाल! स हि भगवान् बर्द्धमानः 'पुन्धि वा पच्छा वा' पुब्धि छउमत्थकाले पच्छत्ति णाणे समुप्पन्ने अणागतं जावजीवाए तेसु तेसु तिकालेसु भगवान् ‘एगंतमेवं पडिसंदधातीति वक्तव्ये ग्रन्थार्लोम्यात्सुखमोक्खोचारणातबन्धानुवृत्तेश पसत्थं याति, स्यास्किमर्थ कथयति ?-'समिच लोग ॥६७२।। वृनं, सम्यक् ज्ञात्वेत्यर्थः, तसाणं थावराणं जीवाणं खेम सयं करेति, अवधमित्यर्थः, अण्णेवि जीये अण्णेसि च जीवाणं खेनं काउकामो कथेति, समयेति वा माहणेति वा एगहुँ, स एवं 'आइक्खमाणोऽपि' अपि पदार्थादिपु 'जनमहस्रयोः जनसहस्राणां वा मध्ये एकभावः एकत्वं, सीतोः सारि इत्येवं कृते । सृजति कश्चिदित्येवं विगृह्य मारयतीति भवति एकत्वं गमयति, कथं नाम भव्याः एकत्वं भजेयुः, प्रवज्यामित्यर्थः, रागद्वेप- ॥४१॥ [७३८७९२]] [422]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy