SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६३६६६८|| दीप अनुक्रम श्रीयत्रक-10 किं कार्मणशरीरमौदारिफ भिन्न देशमारभते प्रतिबिंबवत् उताभित्रदेशं तंतुपटवदिति तत उच्यते, एकाश्रयत्वान्न प्रतिविम्बनि- कारणकाताङ्गचूर्णिःनदेशं, तंतुसमुहै। चा स्याद् , उक्तं हि-'जले तिष्ठति०' आहारात्तु तावतंतुपट पदन्भिनदेशः कार्यकारणसंबन्धः कार्मकऔदारि- योन्यत्वादि ॥४०७|| | ककायौ, तरिकमेकत्वमनयोरुतान्यत्वं इति, उच्यते, मदमत्कार्यत्वात् घटवदेनत्स्यात् , उक्तं च-"गरिय पुढी विमट्ठो घडो"त्ति | एवं न कार्मणशरीर प्रत्याख्यायौदारिकं भवतीति एकसं सिद्धमनयोः, सुक्ष्मस्थलमूर्तिमच्चादचाशुपत्वान्त्रिरुपभोगसोपभोगत्वाचा | स्पष्टं अन्यत्वमित्येवं सदसत्कार्मकौदारिकयोरेकत्वान्यत्वं प्रति भजनीयना, वैक्रियाहारकयोरपि, तैजयमपि कम्मकातो णिकअति, तत्थवि भजना, इचेवं एकान्तेन तु एकत्वमन्यलं वा अवतो वागनाचारो भाति, तेण एतेहिं ठाणेहिं ।। ६४६।। वृत्तं, IN पच्छिमद्धसिलोएण वितिजिया पुच्छा, सनस्थ वीरियं अत्थि यथा कार्यकारणयोर्वक्तव्यावक्तव्यतोक्ता एवं कर्तृकर्तव्ययोरपि, कितत् सर्व सर्वकार्ये किं कर्तुः मामर्थ्यमस्ति उत नास्तीति प्रच्छा, उच्यते, शिक्षार्थ पूर्वमशिक्षापूर्वकं च, केषु कर्तुः सामर्थ्यमस्ति केपु च नास्ति, तत्र शिक्षापूर्वकं घटादिष्वपि सामर्थ्य अशिक्षापूर्वकं गमनादानभोजनाद्यासु क्रियासु चैवं सामथ्यनास्ति, उक्त हि-"छहिं ठाणेहिं जीवस्स नत्थि उट्टाणेइ वा० लोगं च अलोगं च एवमवचनीयनादः प्रसक्त इतिक्रत्वा साम्प्रतमपवादः क्रियते, Halन सर्वत्रावचनीयवादो भवति, तंजहा-णत्थि लोए अलोए वा ॥६४७वृत्तं, प्रत्यक्ष एवं दृश्यते स कथं नास्तीति संज्ञा दिन निवेशः इति, व्यवहारो वक्तव्यो, यच्चास्ति लोक इति लोकविरुद्धं चैव, प्रतिषेधश्च कथं ?, प्रतिषेधकोऽस्ति ? अप्रतिषेधे लोको नास्ति ?, स हि लोकान्तर्गतो या न वा?, यदि लोकान्तर्गतो यथा भवानस्ति फिमेवं लोको न भविष्यति, उत लोकयहि तो वा ननु लोकस्यास्तित्वं सिद्धं यस्य भवान् बहिर्वर्तते, वक्तृवचनवाच्यविशेषा न च कश्चित् प्रतिपेधयति, लोकास्तित्वे अलोक-IN४०७|| [७०५७३७] [411]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy