SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: FR प्रत सूत्रांक दृष्टान्तः [६४-६८] दीप अनुक्रम [७००७०४] श्रीसूत्रक चक्षुःश्रोत्रमनोमियथाविपर्य न श्रुतं, श्रुतैरपि विज्ञाना न भवन्ति, जम्हा य ते तेण ण दिट्ठा वा सुता या विष्णाया वा अणवतानचूर्णिः कारिणो अणुपयुज्यमानाथ इत्यतः तस्य तेसु णो पत्तेयं दिया था जाब जागरमाणे या अमित्त जाव दंडे, कथं भविष्यति इति FA पडिसेहो अणुबत्तइ चेव, एवं चोदएण वुत्ते पण्णवतो भात-जइपि तस्स अपञ्चक्खाणियस्स अणवकारेसु अणुवजुअमाणेसु यतः। मनिकऐशु विप्रष्टसु वधचित्तं ण उप्पञ्जति तहावि सो तेसु अविरतिप्रत्ययादमुक्तयैरो भवति ॥ तस्स भगवता दुविधा दिढता पण्णत्ता, तंजहा-संनिदिढते असंनिदिटुंते य (सूत्रं ६७), संज्ञा अस्यास्तीति संक्षिका, न संज्ञी असण्णी, असंज्ञी दृष्टान्तः क्रियते, संशिदिद्रुते २ इमे संणिपंचिंदिया पंचहिंवि पजनीहिं पजतगा एतेसिं छजीवनिकाए पहुच चुचति, कायग्गहणेहिं एते छञ्जीवनिकाए आरभ्यते, न या आरभ्यते, यां प्रतीत्यापि वैरिणो, वैरिणो वैरं च सूयते अविरतस्य, से एगओत्ति चोदओ बुचति, तुमं वा अण्णं वा कोई इह पुढविकाएण, पुढवित्ति सर्वा एव पृथिवी अविशिष्टा, तद्विशेषास्तु लेलुसिलोपललवणादयः कृत्यन्ते, तेन तेसिं तस्माद् तद्वेति, तेनेति सिल बा लेलं वा खिवइ, लवणेण बंजणं लवणयति, तस्मिन्निति चंक्रमणादि करोति, तस्मादिति मृपिण्डात् घटादि करोति, तदिति तदेव मृद्रव्यं भक्षयति, एवं तावत्स्वयं करोति, अण्णेण वा कारवेति, तेहिं चेव A. हेउहिं पमारिहि तेन तस्मिस्तस्माद्वेति, णो व णं तस्स एवं भवति-इमेण वनि, तंजहा-कण्हमट्टिाए वा ५ जाव से जा आव. डिति, आसण्णे वा दूरे चा, कण्हा वा जाब पणगमत्तियातो, एतया किंचि, लिंपणअन्भुखणणसोयादी करोति, अण्णेण वा, जति यऽविय से एगवाए कजं तहा तहा बिसेसपावण्णः वर्णत्वे सति अपमेण वा गुणान्तरे तुल्यगुणाए, णो एवं भवति अमुगाय है, चा २ स्थानादीनि करिष्यामि, जत्थ से समावडति, तद्यथा-चिट्ठवणं णिसीयणं वा उच्चारादिवोसिरणं या, स एवं तो पुढविका EERUTIOPATI P ATTISGHamPETISTIANE HIMIRENDIDASTINUTEAPITADISPLAINI यार ॥३९६॥ [400]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy